SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 239 ६ शिशलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ चुक्रुक्षिष्यति तः न्ति, सि थः थ, चुक्रुक्षिष्यामि वः मः। कृम शिशलिषाम्बभूव शिशलिषामास। (अचुक्रुक्षिष्याव म। ७ शिशलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचुक्रुक्षिष्यत् ताम् न्, : तम् त म ८ शिशलिषिता"रौर:, सि स्थ: स्थ. स्मि स्व: स्मः। ९८७ कस (कस्) गतौ । ९ शिशलिषिष्यति त: न्ति, सि थ: थ, शिशलिषिष्या मि वः मः। (अशिशलिषिष्याव म। | १ चिकसिष तित: न्ति, सि थ: थ, चिकसिषामि वः मः। १० अशिशलिषिष्यत् ताम् न्, : तम् त म २ चिकसिषेत् ताम् युः, : तम् त, यम् व म। ३ चिकसिषतु/तात् ताम् न्तु, : तात् तम् त, चिकसिषाणि व ९८५ हुल (हुल्) हिंसासंवरणयोश्च । म। १ जुहुलिष ति त: न्ति, सि थ: थ, जुहुलिषामि वः मः। - ४ अचिकसिषत् ताम् न, : तम् त, म् अचिकसिषाव म। २ जुहुलिषेत् ताम् युः, : तम् त, यम् व म। ५ अचिकसिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ जुहुलिषतु/तात् ताम् न्तु, : तात् तम् त, जुहुलिषाणि व म। षिष्म। ४ अजुहुलिषत् ताम् न्, : तम् त, म् अजुहुलिषाव म। ६ चिकसिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अजुहुलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व चिकसिषाञ्चकार चिकसिषाम्बभूव। षिष्म। ७ चिकसिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ जुहुलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ चिकसिषिता'" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । __जुहुलिषाञ्चकार जुहुलिषामास। ९ चिकसिषिष्य ति त: न्ति, सि थः थ, चिकसिषिष्यामि वः ७ जुहुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अचिकसिषिष्याव म। ८ जहलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अचिकसिषिष्यत् ताम् न्, : तम् त म ९ जुहुलिषिष्य ति त: न्ति, सि थः थ, जुहुलिषिष्यामि वः ९८८ सहं (सह्) जन्मनि । ___मः। (अजुहुलिषिष्याव म। १० अजुहुलिषिष्यत् ताम् न्, : तम् त म १ रुरुक्षति तः न्ति, सि थ: थ, रुरुक्षामि वः मः। पक्षे जुहुस्थाने जुहोइति ज्ञेयम्। २ रुरुक्षेत् ताम् युः, : तम् त, यम् व म । ३ रुरुक्षतु/तात् ताम् न्तु, : तात् तम् त, रुरुक्षाणि व म। ९८६ क्रुशं (क्रुश्) आह्वानरोदनयोः। ४ अरुरुक्षत् ताम् न्, : तम् त, म् अरुरुक्षाव म। १ चुक्रुक्षति तः न्ति, सि थ: थ, चुक्रुक्षामि वः मः। ५ अरुरुक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व २ चुक्रुक्षेत् ताम् युः, : तम् त, यम व म । क्षिष्म। ३ चुक्रुक्षतु/तात् ताम् न्तु, : तात् तम् त, चुक्रुक्षाणि व म। ६ रुरुक्षाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अचुक्रुक्ष त् ताम् न्, : तम् त, म् अचुक्रुक्षाव म। कृम रुरक्षाम्बभूव रुरुक्षामास। ५ अचुक्रुक्क्षीत् क्षिष्टाम् क्षिषुः क्षी: क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व | ७ रुरुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। क्षिष्म । ८ रुरुक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुक्रुक्षामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ९ रुरुक्षिष्यति त: न्ति, सिं थः थ, रुरुक्षिष्यामि वः मः। चुक्रुक्षाञ्चकार चुक्रुक्षाम्बभूव । (अरुरुक्षिष्याव मा ७ चुक्रुक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अरुरुक्षिष्यत् ताम् न्, : तम् त म ८ चुक्रुक्षिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy