SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 240 ९८९ रमिं (रम्) क्रीडायाम् । १ रिरंसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ रिरंसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रिरंसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिरंसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिरंसिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिरंसिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, रिरंसिषाञ्चक्रे रिरंसिषाम्बभूव । ७ रिरंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ रिरंसिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ रिरंसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अरिरंसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । ९९० षहि (ह) मर्षणे । १ सिसहिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ सिसहिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सिसहिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ९९१ यजीं (यज्) देवपूजासंगतिकरणदानेषु । यियक्षति तः न्ति, सि थः थ, यियक्षामि वः मः । यियक्षेत् ताम् यु:, : तम् त, यम् व म । यियक्षतु / तात् ताम् न्तु : तात् तम् त, यियक्षाणि वम । अयियक्षत् ताम् न् : तम् त, म् अयियक्षाव म । ४ ५ अयियक्क्षीत् क्षिष्टाम् क्षिषुः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व क्षिष्म । १ २ ३ धातुरत्नाकर तृतीय भाग ६ यियक्षाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम यियक्षाम्बभूव यियक्षामास । ७ यियक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ यियक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ यियक्षिष्यति तः न्ति, सि थः थ, यियक्षिष्यामि वः मः । (अयियक्षिष्याव म १० अयियक्षिष्यत् ताम् न् : तम् तम १ यियक्षते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ यियक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ यियक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अयियक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अयियक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ असिसहिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असिसहिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ सिसहिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, क्रे कृवहे ९ यियक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ये ष्याव याम कृमहे, सिसहिषाम्बभूव सिसहिषामास । ७ सिसहिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिसहिषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सिसहिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिसहिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ यियक्षाम्बभू व वतुः वुः, विथ वधु व व विव विम, यियक्षाञ्चक्रे यियक्षामास । ७ यियक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८- यियक्षिता' रौरः, से साथे ध्वे, हे स्वहे स्महे । १० अयियक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । ९९२ वेंग् (वे) तन्तु सन्ताने । १ विवासति तः न्ति, सि : थ विवासामि वः मः । विवासेत ताम् यु:, : तम् त, यम् व म। २ ३ विवासतु /तात् ताम् न्तु : तात् तम् त, विवासाणि व म । ४ अविवासत् ताम् नू : तम् तम् अविवासाव म । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy