SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 241 ५ अविवासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ६ विव्यासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिष्म। विव्यासाञ्चकार विव्यासामास। ६ विवासामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ विव्यास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। विवासाञ्चकार विवासाम्बभूव।। ८ विव्यासिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ विवास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विव्यासिष्यति त: न्ति, सि थः थ, विव्यासिष्यामि वः मः। ८ विवासिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। (अविव्यासिष्याव म। ९ विवासिष्यति त: न्ति, सि थ: थ, विवासिष्यामि वः मः। नियासियत: (अविवासिष्याव म। आत्मनेपद १० अविवासिष्यत् ताम् न्, : तम् त म १ विव्यासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। आत्मनेपद २ विव्यासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ विवासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। | ३ विव्यासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै २ विवासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। सामहै। ३ विवासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | ४ अविव्यासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि सामहै। सामहि ४ अविवासत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि |, अविव्यामिश खाताम पत प्रा. बाशाम दुहवम ध्वम षि सामहि ष्वहि ष्महि। ५ अविवासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ६ विव्यासामास सतुः सुः, सिथ सथुः स, स सिव सिम, ष्वहि महि। विव्यासाञ्चक्रे विव्यासाम्बभूव। ६ विवासामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ विव्यासिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम, य वहि विवासाञ्चके विवासाम्बभूव। महि। ७ विवासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ८ विव्यासिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। महि। ९ विव्यासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ विवासिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ष्यामहे ९ विवासिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अविव्यासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १० अविवासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ९९४ ह्वग् (हे) स्पर्धाशब्दयोः। ९९३ व्यंग् (व्ये) संवरणे । १ जुहूष ति त: न्ति, सि थः थ, जुहूषामि वः मः। १ विव्यासति त: न्ति, सि थः थ, विव्यासामि वः मः। २ जुहूषेत् ताम् युः, : तम् त, यम् व म। २ विव्यासेत् ताम् युः, : तम् त, यम् व म। ३ जुहूषतु/तात् ताम् न्तु, : तात् तम् त, जुहूषाणि व म। ३ विव्यासतु/तात् ताम् न्तु, : तात् तम त, विव्यासाणि व म। | ४ अजुहूषत् ताम् न्, : तम् त, म् अजुहूषाव म। ४ अविव्यासत् ताम् न्, : तम् त, म् अविव्यासाव म। ५ अजुहूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अविव्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म। ६ जुहषाम्बभूव वतुः वुः, विथ वथः व, व विव विम, जुहूषाञ्चकार जुहूषामास। ष्यामहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy