SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 238 धातुरत्नाकर तृतीय भाग ९८० पुल (पुल्) महत्त्वे । ४ अपिपलिषत् ताम् न्, : तम् त, म् अपिपलिषाव म। १ पुपुलिपति त: न्ति, सि थः थ, पुपुलिषामि वः मः। ५ अपिपलिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व २ पुपुलिषेत् ताम् युः, : तम् त, यम व म। षिष्म। ३ पुपुलिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुलिषाणि व म। |६ पिपलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अपुपुलिषत् ताम् न, : तम् त, म् अपुपुलिषाव म। कृम पिपलिषाम्बभूव पिपलिषामास। ५ अपपलिषीत् षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पिपलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। |८ पिपलिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पपुलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १ पिपलिषिष्यति त: न्ति, सि थ: थ, पिपलिषिष्या मि वः ___ कृम पुपुलिषाम्बभूव पुपुलिषामास। मः। (अपिपलिषिष्याव म। ७ पुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिपलिषिष्यत् ताम् न्, : तम् त म ८ पुपुलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः समः। ९ पुपुलिषिष्यति त: न्ति, सि थः थ, पपलिषिष्या मि वः मः। ९८३ फल (फल) गतौ । (अपुपुलिषिष्याव म। १ पिफलिष ति त: न्ति, सि थः थ, पिफलिषामि वः मः। १० अपुपुलिषिष्यत् ताम् न, : तम् त म २ पिफलिषेत् ताम् युः, : तम् त, यम् व म। पक्षे पुपुस्थाने पुपोइति ज्ञेयम्। ३ पिफलिषतु/तात् ताम् न्तु, : तात् तम् त, पिफलिषाणि व ९८१ कुल (कुल्) बन्धुस्रत्स्यानयोः। १ चुकुलिष ति त: न्ति, सि थ: थ, चुकुलिषामि वः मः। ४ अपिफलिषत् ताम् न्, : तम् त, म् अपिफलिषाव म। २ चुकुलिषेत् ताम् यु:, : तम् त, यम् व म। ५ अपिफलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुकुलिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुलिषाणि व लिया म। ६ पिफलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचुकुलिषत् ताम् न, : तम् त, म् अचुकुलिषाव म। पिफलिषाञ्चकार पिफलिषामास। ५ अचुकुलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ पिफलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ पिफलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चुकुलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | चुकुलिषाञ्चकार चुकुलिषामास। ९ पिफलिषिष्य तित: न्ति, सि थः थ. पिफलिषिष्यामि वः ७ चुकुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। (अपिफलिषिष्याव म। ८ चुकुलिषिता" रो र:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अपिफलिषिष्यत् ताम् न्, : तम् त म ९ चुकुलिषिष्य ति त: न्ति, सि थः थ, चकलिषिष्यामि वः : ९८४ शल (शल्) गतौ । मः। (अचुकुलिषिष्याव म। १० अचुकुलिषिष्यत् ताम् न, : तम् त म १ शिशलिषति त: न्ति, सि थः थ, शिशलिषामि वः मः। पक्षे चुकुस्थाने चुकोइति ज्ञेयम्। २ शिशलिषेत् ताम् युः, : तम् त, यम् व म। ९८२ पल (पल्) गतौ । ३ शिशलिषतु/तात् ताम् न्तु, : तात् तम् त, शिशलिषाणि व १ पिपलिषति त: न्ति, सि थः थ, पिपलिषामि वः मः। २ पिपलिषेत् ताम् युः, : तम् त, यम् व म। ४ अशिशलिषत् ताम् न, : तम् त, म् अशिशलिषाव म। ३ पिपलिषतु/तात् ताम् न्तु, : तात् तम् त, पिपलिषाणि व । ५ - ५ अशिशलिषीत् षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व षिष्म। मा म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy