________________
238
धातुरत्नाकर तृतीय भाग
९८० पुल (पुल्) महत्त्वे ।
४ अपिपलिषत् ताम् न्, : तम् त, म् अपिपलिषाव म। १ पुपुलिपति त: न्ति, सि थः थ, पुपुलिषामि वः मः।
५ अपिपलिषीत् षिष्टाम् षिषुः, षी: षिष्टम षिष्ट, षिषम् षिष्व २ पुपुलिषेत् ताम् युः, : तम् त, यम व म।
षिष्म। ३ पुपुलिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुलिषाणि व म। |६ पिपलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अपुपुलिषत् ताम् न, : तम् त, म् अपुपुलिषाव म। कृम पिपलिषाम्बभूव पिपलिषामास। ५ अपपलिषीत् षिष्टाम षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ पिपलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म।
|८ पिपलिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पपुलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | १ पिपलिषिष्यति त: न्ति, सि थ: थ, पिपलिषिष्या मि वः ___ कृम पुपुलिषाम्बभूव पुपुलिषामास।
मः। (अपिपलिषिष्याव म। ७ पुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
१० अपिपलिषिष्यत् ताम् न्, : तम् त म ८ पुपुलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः समः। ९ पुपुलिषिष्यति त: न्ति, सि थः थ, पपलिषिष्या मि वः मः।
९८३ फल (फल) गतौ । (अपुपुलिषिष्याव म।
१ पिफलिष ति त: न्ति, सि थः थ, पिफलिषामि वः मः। १० अपुपुलिषिष्यत् ताम् न, : तम् त म
२ पिफलिषेत् ताम् युः, : तम् त, यम् व म। पक्षे पुपुस्थाने पुपोइति ज्ञेयम्।
३ पिफलिषतु/तात् ताम् न्तु, : तात् तम् त, पिफलिषाणि व ९८१ कुल (कुल्) बन्धुस्रत्स्यानयोः। १ चुकुलिष ति त: न्ति, सि थ: थ, चुकुलिषामि वः मः। ४ अपिफलिषत् ताम् न्, : तम् त, म् अपिफलिषाव म। २ चुकुलिषेत् ताम् यु:, : तम् त, यम् व म।
५ अपिफलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुकुलिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुलिषाणि व लिया म।
६ पिफलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचुकुलिषत् ताम् न, : तम् त, म् अचुकुलिषाव म।
पिफलिषाञ्चकार पिफलिषामास। ५ अचुकुलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
७ पिफलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म।
८ पिफलिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चुकुलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | चुकुलिषाञ्चकार चुकुलिषामास।
९ पिफलिषिष्य तित: न्ति, सि थः थ. पिफलिषिष्यामि वः ७ चुकुलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
मः। (अपिफलिषिष्याव म। ८ चुकुलिषिता" रो र:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अपिफलिषिष्यत् ताम् न्, : तम् त म ९ चुकुलिषिष्य ति त: न्ति, सि थः थ, चकलिषिष्यामि वः
: ९८४ शल (शल्) गतौ । मः। (अचुकुलिषिष्याव म। १० अचुकुलिषिष्यत् ताम् न, : तम् त म
१ शिशलिषति त: न्ति, सि थः थ, शिशलिषामि वः मः। पक्षे चुकुस्थाने चुकोइति ज्ञेयम्।
२ शिशलिषेत् ताम् युः, : तम् त, यम् व म। ९८२ पल (पल्) गतौ ।
३ शिशलिषतु/तात् ताम् न्तु, : तात् तम् त, शिशलिषाणि व १ पिपलिषति त: न्ति, सि थः थ, पिपलिषामि वः मः। २ पिपलिषेत् ताम् युः, : तम् त, यम् व म।
४ अशिशलिषत् ताम् न, : तम् त, म् अशिशलिषाव म। ३ पिपलिषतु/तात् ताम् न्तु, : तात् तम् त, पिपलिषाणि व । ५
- ५ अशिशलिषीत् षिष्टाम षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व
षिष्म। मा
म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org