________________
सन्नन्तप्रक्रिया (भ्वादिगण)
237
५ अटिट्वलिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ जिहलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म।
८ जिहलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ टिट्वलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ जिहलिषिष्य ति त: न्ति, सि थ: थ, जिहलिषिष्यामि वः टिट्वलिषाञ्चकार टिट्वलिषामास।
मः। (अजिहलिषिष्याव म। ७ टिट्वलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
१० अजिहलिषिष्यत् ताम् न्, : तम् त म ८ टिट्वलिषिता' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।
९७८ णल (नल्) दाने । ९ टिट्वलिषिष्यति त न्ति सि थः थ, टिट्वलिषिष्यामि वः
| १ निनलिष ति त: न्ति, सि थ: थ, निनलिषामि वः मः। मः। (अटिट्वलिषिष्याव म।
२ निनलिषेत् ताम् युः, : तम् त, यम् व म। १० अटिट्वलिषिष्यत् ताम् न्, : तम् तम
३ निनलिषत/तात ताम न्त, : तात तम त. निनलिषाणि व म। ९७६ ष्ठल् (स्थल्) स्थाने ।
४ अनिनलिषत् ताम् न, : तम् त, म् अनिनलिषाव म। १ तिस्थलिषति त: न्ति, सि थः थ, तिस्थलिषामि वः मः।
५ अनिनलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तिस्थलिषेत् ताम् यु:, : तम् त, यम् व म।
षिष्म। ३ तिस्थलिषत/तात ताम न्त. : तात तम त. तिस्थलिषाणि व | ६ निनलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. मा
निनलिषाञ्चकार निनलिषाम्बभूव । ४ अतिस्थलिषत् ताम् न, : तम् त, म् अतिस्थलिषाव म।
|७ निनलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतिस्थलिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | ८ निनलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म।
| ९ निनलिषिष्य तित: न्ति, सि थ; थ, निनलिषिष्यामि वः ६ तिस्थलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव,
मः। (अनिनलिषिष्याव म। कृम तिस्थलिषाम्बभूव तिस्थलिषामास।
१० अनिनलिषिष्यत् ताम् न, : तम् त म । ७ तिस्थलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
९७९ बल (बल्) प्राणनधान्यावरोधयोः। ८ तिस्थलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।
| १ बिबलिष ति त: न्ति, सि थ: थ, बिबलिषामि वः मः। ९ तिस्थलिषिष्यति त: न्ति, सि थ: थ, तिस्थलिषिष्या मि वः
२ विबलिषेत् ताम् यु:, : तम् त, यम् व म। - मः। (अतिस्थलिषिष्याव म।
३ बिबलिषतु/तात् ताम् न्तु, : तात् तम् त, बिबलिषाणि व १० अतिस्थलिषिष्यत् ताम् न्, : तम् त म
म। ९७७ हल (हल्) विलेखने ।
४ अबिबलिषत् ताम् न्, : तम् त, म् अबिबलिषाव म।
| ५ अबिबलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिहलिष ति त: न्ति, सि थः थ, जिहलिषामि वः मः।
षिष्म। २ जिहलिषेत् ताम् युः, : तम् त, यम् व म।
| ६ बिबलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ जिहलिषतु/तात् ताम् न्तु, : तात् तम् त, जिहलिषाणि व
बिबलिषाञ्चकार बिबलिषाम्बभूव।
७ बिबलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अजिहलिषत् ताम् न, : तम् त, म् अजिहलिषाव म।
८.बिबलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अजिहलिषीत् षिष्टाम षिषः. षी: षिष्टम षिष्ट. षिषम षिष्व
९ बिबलिषिष्य ति त: न्ति, सि थ: थ, बिबलिषिष्यामि वः षिष्म।
मः। (अबिबलिषिष्याव म। ६ जिहलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
१० अबिबलिषिष्यत् ताम् न्, : तम् त म जिहलिषाञ्चकार जिहलिषामास ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org