SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 237 ५ अटिट्वलिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ जिहलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ जिहलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ टिट्वलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ जिहलिषिष्य ति त: न्ति, सि थ: थ, जिहलिषिष्यामि वः टिट्वलिषाञ्चकार टिट्वलिषामास। मः। (अजिहलिषिष्याव म। ७ टिट्वलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहलिषिष्यत् ताम् न्, : तम् त म ८ टिट्वलिषिता' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९७८ णल (नल्) दाने । ९ टिट्वलिषिष्यति त न्ति सि थः थ, टिट्वलिषिष्यामि वः | १ निनलिष ति त: न्ति, सि थ: थ, निनलिषामि वः मः। मः। (अटिट्वलिषिष्याव म। २ निनलिषेत् ताम् युः, : तम् त, यम् व म। १० अटिट्वलिषिष्यत् ताम् न्, : तम् तम ३ निनलिषत/तात ताम न्त, : तात तम त. निनलिषाणि व म। ९७६ ष्ठल् (स्थल्) स्थाने । ४ अनिनलिषत् ताम् न, : तम् त, म् अनिनलिषाव म। १ तिस्थलिषति त: न्ति, सि थः थ, तिस्थलिषामि वः मः। ५ अनिनलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ तिस्थलिषेत् ताम् यु:, : तम् त, यम् व म। षिष्म। ३ तिस्थलिषत/तात ताम न्त. : तात तम त. तिस्थलिषाणि व | ६ निनलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम. मा निनलिषाञ्चकार निनलिषाम्बभूव । ४ अतिस्थलिषत् ताम् न, : तम् त, म् अतिस्थलिषाव म। |७ निनलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अतिस्थलिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | ८ निनलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। | ९ निनलिषिष्य तित: न्ति, सि थ; थ, निनलिषिष्यामि वः ६ तिस्थलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, मः। (अनिनलिषिष्याव म। कृम तिस्थलिषाम्बभूव तिस्थलिषामास। १० अनिनलिषिष्यत् ताम् न, : तम् त म । ७ तिस्थलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९७९ बल (बल्) प्राणनधान्यावरोधयोः। ८ तिस्थलिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | १ बिबलिष ति त: न्ति, सि थ: थ, बिबलिषामि वः मः। ९ तिस्थलिषिष्यति त: न्ति, सि थ: थ, तिस्थलिषिष्या मि वः २ विबलिषेत् ताम् यु:, : तम् त, यम् व म। - मः। (अतिस्थलिषिष्याव म। ३ बिबलिषतु/तात् ताम् न्तु, : तात् तम् त, बिबलिषाणि व १० अतिस्थलिषिष्यत् ताम् न्, : तम् त म म। ९७७ हल (हल्) विलेखने । ४ अबिबलिषत् ताम् न्, : तम् त, म् अबिबलिषाव म। | ५ अबिबलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिहलिष ति त: न्ति, सि थः थ, जिहलिषामि वः मः। षिष्म। २ जिहलिषेत् ताम् युः, : तम् त, यम् व म। | ६ बिबलिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ जिहलिषतु/तात् ताम् न्तु, : तात् तम् त, जिहलिषाणि व बिबलिषाञ्चकार बिबलिषाम्बभूव। ७ बिबलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अजिहलिषत् ताम् न, : तम् त, म् अजिहलिषाव म। ८.बिबलिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अजिहलिषीत् षिष्टाम षिषः. षी: षिष्टम षिष्ट. षिषम षिष्व ९ बिबलिषिष्य ति त: न्ति, सि थ: थ, बिबलिषिष्यामि वः षिष्म। मः। (अबिबलिषिष्याव म। ६ जिहलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अबिबलिषिष्यत् ताम् न्, : तम् त म जिहलिषाञ्चकार जिहलिषामास । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy