SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 236 धातुरत्नाकर तृतीय भाग ९७१ क्षर (क्षर) सञ्चलने । ३ जिजलिषतु/तात् ताम् न्तु, : तात् तम् त, जिजलिषाणि व मा १ चिक्षरिषति त: न्ति, सि थ: थ, चिक्षरिषामि वः मः। ४ अजिजलिषत् ताम् न, : तम् त, म् अजिजलिषाव म। २ चिक्षरिषेत् ताम् युः, : तम् त, यम् व म। ५ अजिजलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिक्षरिषतु/तात् ताम् न्तु, : तात् तम् त, चिक्षरिषाणि व म। षिष्म। ४ अचिक्षरिषत् ताम् न, : तम् त, म् अचिक्षरिषाव म। ५ अचिक्षरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिजलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम जिजलिषाम्बभूव जिजलिषामास। ७ जिजलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चिक्षरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ जिजलिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। चिक्षरिषामास चिक्षरिषाञ्चकार । ९ जिजलिषिष्यति त न्ति सि थ: थ, जिजलिषिष्यामि वः मः। ७ चिक्षरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अजिजलिषिष्याव म। ८ चिक्षरिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ चिक्षरिषिष्यति त न्ति सि थः थ, चिक्षरिषिष्यामि वः मः।। । १० अजिजलिषिष्यत् ताम् न्, : तम् त म (अचिक्षरिषिष्याव म। ९७४ टल (टल्) वैक्लव्ये। १० अचिक्षरिषिष्यत् ताम् न्, : तम् त म १ टिटलिषति त: न्ति, सि थ: थ, टिटलिषामि वः मः। ९७२ चल (चल्) कम्पने । २ टिटलिषेत् ताम् युः, : तम् त, यम् व म। | ३ टिटलिषतु/तात् ताम् न्तु, : तात् तम् त, टिटलिषाणि व म। १ चिचलिषति त: न्ति, सि थः थ, चिचलिषामि वः मः। ४ अटिटलिषत ताम न. : तम त. म अटिटलिषाव म। २ चिचलिषेत् ताम् युः, : तम् त, यम् व म। ३ चिचलिषतु/तात् ताम् न्तु, : तात् तम् त, चिचलिषाणि व | ५ अटिटलिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम्'षिष्व षिष्म। ४ अचिचलिषत् ताम् न, : तम् त, म् अचिचलिषाव म। |६ टिटलिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, टिटलिषाञ्चकार टिटलिषामास। ५ अचिचलिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ टिटलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ टिटलिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिचलिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिचलिषाम्बभूव चिचलिषामास। ९ टिटलिषिष्यति त न्ति सि थः थ, टिटलिषिष्यामि वः मः। -(अटिटलिषिष्याव म। ७ चिचलिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चिचलिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अटिटलिषिष्यत् ताम् न्, : तम् त म ९ चिचलिषिष्यति त न्ति सि थः थ, चिचलिषिष्यामि वः मः। ९७५ ट्वल (ट्वल्) वैक्लव्ये । (अचिचलिषिष्याव म। १ टिट्वलिषति त: न्ति, सि थः थ, टिट्वलिषामि व: मः। १० अचिचलिषिष्यत् ताम् न, : तम् त म २ टिट्वलिषेत् ताम् युः, : तम् त, यम् व म। ९७३ जल (जल्) घात्ये । ३ टिट्वलिषतु/तात् ताम् न्तु, : तात् तम् त, टिट्वलिषाणि व मा १ जिजलिषति त: न्ति, सि थ: थ, जिजलिषामि वः मः। २ जिजलिषेत् ताम् युः, : तम् त, यम् व म। ४ अटिट्वलिषत् ताम् न, : तम् त, म् अटिट्वलिषाव म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy