SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ 554 धातुरत्नाकर तृतीय भाग ४६१ तूष (तूष्) तुष्टौ। ४६३ लूष (लूए) स्तेये। १ तोतूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ लोलूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ तोतूष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ लोलूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तोतूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ लोलूप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अतोतूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अलोलूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अतोतूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अलोलूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। वहि, महि। ६ तोतूषामास सतुः सुः सिथ सथुः स स सिव सिम | ६ लोलूषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ___ तोतूषाञ्चके तोतूषाम्बभूव । लोलूषाम्बभूव लोलूषामास । ७ तोतूफ्षिीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। | ७ लोलूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ तोतषिता"रौर: से साथे ध्वे. हे स्वहे स्महे । ८ लोलषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । ९ तोतूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लोलूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे । १० अतोतूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अलोलूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४६२ पूष् (पूष्) वृद्धौ। ४६४ मूष (मूष्) स्तेये। १ पोपुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ मोमूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ पोपूष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ मोमूष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पोपुष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मोमूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अपोपूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमोमूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपोपूषिष्ट षाताम् षत, ठाः षाथाम् ड्वम् ध्वम्, षि ५ अमोमूषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि, ष्महि । ष्वहि, महि। ६ पोपूषाञ्चके क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे | ६ मोमूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोपूषाम्बभूव पोपूषामास । ___मोमूषाञ्चक्रे मोमूषामास । ७ पोपूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । ७ मोमूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ पोपूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ मोमूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ पोपूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ९ मोमूषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अपोपूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अमोमूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy