SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 555 ४६५ घूष (सूष्) प्रसवे। ४६७ कष (कष्) हिंसायाम्। १ सोषूष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सोषष्येत याताम रन, थाः याथाम ध्वम. य वहि महि। २ चाकष्येत याताम रन. था: याथाम ध्वम य वहि महि। ३ सोपूष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै । ३ चाकष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ असोषूष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अचाकष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ असोषूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाकषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। __ष्वहि, महि। ६ सोषूषामास सतुः सुः सिथ सथुः स स सिव सिम | ६ चाकषाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे सोषूषाञ्चक्रे सोषूषाम्बभूव । __ चाकषाम्बभूव चाकषामास । ७ सोषूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ चाकषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ सोषूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ चाकषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोषूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाकषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० असोषूषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४६६ कृषं (कृष्) विलेखने। ४६८ शिष (शिष्) हिंसायाम्। १ चरीकृष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शेशिष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चरीकष्येत याताम रन, था: याथाम ध्वम. य वहि महि। २ शेशिष्येत याताम रन, थाः याथाम ध्वम. य वहि महि। ३ चरीकृष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्., यै ३ शेशिष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अचरीकृष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशेशिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचरीकृषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ५ अशेशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चरीकृषाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ शेशिवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चरीकृषाम्बभूव चरीकृषामास । शेशिषाञ्चके शेशिषामास । ७ चरीकृषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शेशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शेशिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।। ८ चरीकृषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । | ९ शेशिषिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चरीकृषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अचरीकृषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशेशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy