SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ 556 धातुरत्नाकर तृतीय भाग ४६९ जष (जष्) हिंसायाम्। ४७१ वष (वष्) हिंसायाम्। १ जाजष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाजष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वावष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जाजष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ वावष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अजाजष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अवावष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाजषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अवावषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ध्वहि, महि। ष्वहि, ष्महि। ६ जाजषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ वावषामास सतः सः सिथ सथः स स सिव सिम जाजषाञ्चके जाजषामास । वावषाञ्चके वावषाम्बभूव । ७ जाजषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ वावषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाजषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ वावषिता" रौ र:, से साथे ध्वे. हे स्वहे स्महे ।। ९ जाजषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वावषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाजषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अवावषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ४७० झष (झए) हिंसायाम्। ४७२ मघ (मष्) हिंसायाम्। १ जाझष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ मामष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जाझष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ मामध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जाझष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ मामष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अजाझष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अमामष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अजाझषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अमामषिष्ट पाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। - ष्वहि, महि। ६ जाझषाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ मामषामास सतुः सुः सिथ सथुः स स सिव सिम जाझषाम्बभूव जाझषामास । मामषाञ्चके मामषाम्बभूव । ७ जाझषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ७ मामषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ जाझषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ मामषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ जाझषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मामषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजाझषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमामषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy