________________
758
धातुरत्नाकर तृतीय भाग
१३० कर्ज (क) व्यथने।
१३२ खज (खज्) मन्थे। १ चाकयिते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चाखज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चाखज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाखज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै ।
यावहै यामहै। ४ अचाकयत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ४ अचाखज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यामहि । ५ अचाकर्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाखजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि।
ष्वहि, महि। ६ चाकर्जामास सतुः सुः सिथ सथुः स स सिव सिम ६ चाखाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, चाकर्जाञ्चक्रे चाकर्जाम्बभूव ।
चाखजाञ्चक्रे चाखजामास । ७ चाकर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ चाखजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
महि। ८ चाकर्जिता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चाखजिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
चाकर्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चाखजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे !
ष्यामहे । १० अचाकर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, प्ये १० अचाखजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। १३१ खर्ज (ख) मार्जने च।।। १३३ खजु (खञ्) गति वैकल्ये चाखज्यते। इ०। १ चाखयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
१३४ ट्वोस्फूर्जा (स्फूर्ख) वज्रनिधेषि। २ चाखयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ पोस्फुर्जयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चाखयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ पोस्फुर्जयेत याताम् रन, था: याथाम् ध्वम, य वहि महि। यावहै यामहै ।
३ पोस्फुयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ४ अचाखयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
यावहै यामहै। यामहि।
४ अपोस्फुर्जत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि
यामहि । ५ अचाखर्जिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि
५. अपोस्फुर्जिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि।
ष्वहि, महि। ६ चाखोमास सतुः सुः सिथ सथुः स स सिव सिम | ६ पोस्फर्जाम्बभव वतः वः, विथ वथः व, व विव विम, चाखर्जाचक्रे चाखर्जाम्बभूव ।
___ पोस्फुर्जाञ्चके पोस्फुर्जामास । . ७ चाखर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ पोस्फुर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
महि। ८ चाखर्जिता ष्ट रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ पोस्फुर्जिताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चाखर्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ पोस्फुर्जिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अचाखर्जिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम ष्यध्वम ध्ये १० अपोस्फुर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम. ध्ये
ष्यावहि ष्यामहि। प्यावहि ष्यानहि।
अत्र पोस्फु-स्थाने पोस्फू-इति ज्ञेयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org