SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ 364 धातुरत्नाकर तृतीय भाग मः। १५७० घृण (घृ) स्त्रवणे । १५७२ वल्कण (वल्क्) भाषणे । १ जिघारयिषति त: न्ति, सि थः थ, जिघारयिषामि वः मः। १ विवल्कयिषति त: न्ति, सि थः थ, विवल्कयिषामि वः २ जिघारयिषेत् ताम् यु:, : तम् त, यम् व म। ३ जिघारयिषतु/तात् ताम् न्तु, : तात् तम् त, जिघारयिषानि ! २ विवल्कयिषेत् ताम् युः, : तम् त, यम् व म। व म। | ३ विवल्कयिषतु/तात् ताम् न्तु, : तात् तम् त, ४ अजिघारयिषत् ताम् न. : तम त. म अजिघारयिषाव म। । विवल्कयिषानि व म। ५ अजिघारयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ४ अविवल्कयिषत् ताम् न्, : तम् त, म् अविवल्कयिषाव म। पिष्म। ५ अविवल्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ६ जिघारयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्व षिष्म। जिघारयिषाञ्चकार जिघारयिषामास । | ६ विवल्कयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ७ जिघारयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। _ विवल्कयिषाञ्चकार विवल्कयिषाम्बभूव। ८ जिघारयिपिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ विवल्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिघारयिषिष्यति तः न्ति, सि थः थ, जिघारयिषिष्यामि वः | ८ विवल्कयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। मः। (अजिघारयिषिष्याव म। ९ विवल्कयिषिष्यति त: न्ति, सि थः थ, विवल्कयिषिष्यामि १० अजिघारयिषिष्यत् ताम् न, : तम् तम व: मः । (अविवल्कयिषिष्याव म। १० अविवल्कयिषिष्यत् ताम् न, : तम् त म १५७१ श्वल्क (श्वल्क्) भाषणे। १ शिश्वल्कयिषति त: न्ति, सि थः थ, शिश्वल्कयिषामि वः १५७३ नक्क् (नक्क्) नाशने । मः। | १ निनक्कयिषति त: न्ति, सि थः थ, निनक्कयिषामि वः २ शिश्वल्कयिषेत् ताम् युः, : तम् त, यम् व म। मः। ३ शिश्वल्कयिषतु/तात् ताम् न्तु, : तात् तम् त, २ निनक्कयिषेत् ताम् युः, : तम् त, यम् व म। शिश्वल्कयिषानि व म। ३ निनक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, निनक्कयिषानि ४ अशिश्वल्कयिषत् ताम् न्, : तम् त, म् अशिश्वल्कयिषाव वमा ४ अनिनक्कयिषत् ताम् न्, : तम् त, म् अनिनक्कयिषाव म। ५ अशिश्वल्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् | ५ अनिनक्कयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्व षिष्म। ६ शिश्वल्कयिषाज्ञकार ऋतः ऋः, कर्थ ऋथः ऋ, कार कर | ६ निनक्कयिषामास सतुः सुः, सिथ सथः स, स सिव सिम, कृव, कम शिश्वल्कयिषाम्बभूव शिश्वल्कयिषामास। निनक्कयिषाञ्चकार निनक्कयिषाम्बभूव। ७ शिश्वल्कयिष्यात् स्ताम् सः, : स्तम स्त, सम स्व स्म। | ७ निनक्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ शिश्वल्कयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। । ८ निनक्कयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। | ९ निनक्कयिषिष्यति त: न्ति. सि थः थ, निनक्कयिषिष्यामि ९ शिश्वल्कयिषिष्यति त: न्ति, सि थः थ, शिश्वल्कयिषिष्यामि | व: मः। (अनिनक्कयिषिष्याव म। व: मः। (अशिश्वल्कयिषिष्याव म। १० अनिनक्कयिषिष्यत् ताम् न्, : तम् त म १० अशिश्वल्कयिषिष्यत् ताम् न्, : तम् त म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy