SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 365 १५७४ धक्क् (धक्क्) नाशने । १५७६ चुक्क (चुक्क्) व्यथने । १ दिधक्कयिषति त: न्ति, सि थः थ, दिधक्कयिषामि वः | १ चचक्कयिषति त: न्ति, सि थः थ, चुचुक्कयिषामि वः मः। २ दिधवकयिषेत् ताम् युः, : तम् त, यम् व म। २ चुचुक्कयिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिधक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, दिधक्कयिषानि | ३ चुचुक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, व म। चुचुक्कयिषानि व म। ४ अदिधक्कयिषत् ताम् न्, : तम् त, म् अदिधक्कयिषाव म। ४ अचुचुक्कयिषत् ताम् न्, : तम् त, म् अचुचुक्कयिषाव म। ५ अदिधक्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् ५ अचुचुक्कयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्व षिष्म। ६ दिधक्कयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ६ चुचुक्कयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिधक्कयिषाम्बभूव दिधक्कयिषामास। ७ दिधक्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ___ कृव, कृम चुचुक्कयिषाम्बभूव चुचुक्कयिषामास। | ७ चुचुक्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ दिधक्कयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ९ दिधक्कयिषिष्यति त: न्ति, सि थ: थ. दिधक्कयिषिष्यामि ८ चुचुक्कयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। (अदिधक्कयिषिष्याव म। ९ चचक्कयिषिष्यति त: न्ति, सि थ: थ, चचक्कयिषिष्यामि १० अदिधक्कयिषिष्यत् ताम् न्, : तम् त म व: मः। (अचुचुक्कयिषिष्याव म। १० अचुचुक्कयिषिष्यत् ताम् न्, : तम् त म १५७५ चक्कण (चक्क्) व्यथने । १ चिचक्कयिषति त: न्ति, सि थः थ. चिचक्कयिषामि वः १५७७ टकुण् (ट) बन्धने । मः। १ टिटङ्कयिषति त: न्ति, सि थः थ, टिटङ्कयिषामि वः मः। २ चिचक्कयिषेत् ताम् युः, : तम् त, यम् व म। २ टिटङ्कयिषेत् ताम् युः, : तम् त, यम् व म। ३ चिचक्कयिषतु/तात् ताम् न्तु, : तात् तम् त, | ३ टिटङ्कयिषतु/तात् ताम् न्तु, : तात् तम् त, टिटङ्कयिषानि व चिचक्कयिषानि व म। मा ४ अचिचक्कयिषत् ताम् न्, : तम् त, म् अचिचक्कयिषाव | ४ अटिटङ्कयिषत् ताम् न्, : तम् त, म् अटिटङ्कयिषाव म। म। अटिटङ्कयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ५ अचिचक्कयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ६ टिटङ्कयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ चिचक्कयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | कृम टिटङ्कयिषाम्बभूव टिटङ्कयिषामास। कृव, कृम चिचक्कयिषाम्बभूव चिचक्कयिषामास। | ७ टिटङ्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिचक्कयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। |८ टिटयिषिता"रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिचक्कयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ टिटङ्कयिषिष्यति त: न्ति, सि थः थ, टिटवयिषिष्यामि वः ९ चिचक्कयिषिष्यति त: न्ति, सि थः थ, चिचक्कयिषिष्यामि | मः। (अस्टिङ्कयिषिष्याव म। व: मः। (अचिचक्कयिषिष्याव म। १० अटिटङ्कयिषिष्यत् ताम् न्, : तम् त म १० अचिचक्कयिषिष्यत् ताम् न, : तम् त म षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy