SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ 306 ३ तिस्तीर्षतु/तात् ताम् न्तु : तात् तम् त, तिस्तीर्षानि व म। ४ अतिस्तीर्षत् ताम् न् तम् त, म् अतिस्तीर्षाव म ५ अतितीर्षीत् र्षिष्टाम् र्षिषुः र्षीः पिष्टम् षिष्ट र्षिषम् र्षिष्व र्षिष्म। ६ तिस्तीषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम तिस्तीषाम्बभूव तिस्तीषामास । ७ तिस्तीर्थ्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ तिस्तीर्षिता " रौ र, सि स्थः स्थ, स्मि स्वः स्मः । ९ तिस्तीर्षिष्यति त न्ति सि थः थ, तिस्तीर्षिष्यामि वः मः । (अतिस्तीर्षिष्याव म १० अतिस्तीर्षिष्यत् ताम् न् तम् तम १२९३ कृग्ट् (कृ) हिंसायाम्। टुकंग् ८८८ पाणि । १२९४ वृगट् (वृ) वरणे । १ विवरिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविवरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविवरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवरिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, विवरिषाम्बभूव विवरिषामास । ७ विवरिषषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे विवरिस्थाने विवरीइति वुवूर् इति च ज्ञेयम् । ॥ पक्षे ॥ १ विवरिषति तः न्ति, सि थः थ, विवरिषामि वः मः । Jain Education International २ विवरिषेत् ताम् यु:, : तम् त, यम् व म । ३ विवरिषतु /तात् ताम् न्तु तात् तम् त, विवरिषानि व म । ४ अविवरिषत् ताम् नू : तम् त, म् अविवरिषाव म । ५ अविवरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । धातुरत्नाकर तृतीय भाग ६ विवरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, विवरिषाञ्चकार विवरिषामास । ७ विवरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । विवरिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ विवरिषिष्यति तः न्ति, सि थः थ, विवरिषिष्यामि वः मः । (अविवरिषिष्याव म । १० अविवरिषिष्यत् ताम् नू : तम् तम पक्षे विवरिस्थाने विवरीइति वुवूर् इति च ज्ञेयम् । १२९५ हिंट् (हि) गतिवृद्धयोः । १ जिघोषति तः न्ति, सि थः थ, जिधीषामि वः मः । जिघीषेत् ताम् यु:, : तम् त, यम् व म २ ३ जिघीषतु / तात् ताम् न्तु : तात् तम् त, जिघीषानि व म । ४ अजिघीषत् ताम् न् : तम् त, म् अजिघीषाव म। ५ अजिघीर्षीत् र्षिष्टाम् षिषुः र्षीः पिष्टम् र्षिष्ट र्षिषम् र्षिष्व र्षिष्म । ६ जिघीषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिघीषाम्बभूव जिघीषामास । १ २ ३ र, ७ जिघीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिघीषिता " सि स्थः स्थ, स्मि स्वः स्मः । ९ जिघीषिष्यति त न्ति सि थः थ, जिघीषिष्यामि वः मः । (अजिघीषिष्याव म । १० अजिघीषिष्यत् ताम् न् : तम् त म १२९६ श्रुंट् (श्रु) श्रवणे । शुश्रूषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । शुश्रूषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शुश्रूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशुश्रूषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy