SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (स्वादिगण) 307 ५ अशुश्रूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ४ अतितेगिषत् ताम् न्, : तम् त, म् अतितेगिषाव म। महि। ५ अतितेगिषीत् षिष्टाम् षिषुः, पी: षिष्टम् षिष्ट, षिषम् षिष्व ६ शुश्रूषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | षिष्म। शुश्रूषाञ्चके शुश्रूषामास। ६ तितेगिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ७ शुश्रूषिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम्, य वहि महि। कृम तितेगिषाम्बभूव तितेगिषामास। ८ शुश्रूषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | ७ तितेगिष्यात स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ तितेगिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ष्यामहे। | ९ तितेगिषिष्यति त: न्ति, सि थः थ. तितेगिषिष्यामि वः मः। १० अशुश्रूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | (अतितेगिषिष्याव म। ष्यावहि ष्यामहि। १० अतितेगिषिष्यत् ताम् न्, : तम् त म १२९७ टुडेंट् (दु) उपतापे। दुं १२ वद्रूपाणि। पक्षे तितेस्थाने तितिइति ज्ञेयम्। १२९८ पृट् (पृ) प्रीतौ। घृक् ११३४ वद्रूपाणि। १२९९ स्मृट् (स्मृ) पालने च। स्मृ १८ वद्रूपाणि। १३०३ षघट (सघ्) हिंसायाम् । १३०० शक्ट् (शक्) व्याप्तौ। शकींच् १२८० वद्रूपाणि ! १ सिसघिषति त: न्ति, सि थ: थ, सिसघिषामि वः मः। तत्र जिज्ञासायामात्मनेपदघटितं रूपम्। अन्यत्र परस्मैपदघटितं | २ सिसघिषेत् ताम् युः, : तम् त, यम् व म। रूपमिति विवेक्तव्यम्। ३ सिसघिषतु/तात् ताम् न्तु, : तात् तम् त, सिसघिषानि व १३०१तिक (तिक्) हिंसायाम् । म। १ तितेकिषति त: न्ति, सि थः थ, तितेकिषामि वः मः। ४ असिसघिषत् ताम् न, : तम् त, म् असिसघिषाव म। २ तितेकिषेत् ताम् युः, : तम् त, यम् व म। | ५ असिसघिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम् षिष्व ३ तितेकिषतु/तात् ताम् न्तु, : तात् तम् त, तितेकिषानि व म। ४ अतितेकिषत् ताम् न, : तम् त, म् अतितेकिषाव म। ६ सिसघिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ५ अतितेकिषीत षिष्टाम षिषः, षी: षिष्टम षिष्ट षिषम षिष्व सिसघिषाञ्चकार सिसघिषामास । षिष्म। ७ सिसघिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ तितेकिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | 2 सिसधिषिता"रौर: सि स्थ: स्थ. स्मि स्वः स्मः। तितेकिषाञ्चकार तितेकिषामास । ९ सिसधिषिष्यति त: न्ति, सि थ: थ. सिसधिषिष्यामि वः ७ तितेकिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। म:। (असिसधिषिष्याव म। - ८ तितेकिषिता"रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १० असिसघिषिष्यत् ताम् न्, : तम् त म ९ तितेकिषिष्यति त: न्ति, सि थ: थ, तितेकिषिष्यामि वः मः। (अतितेकिषिष्याव मा १३०४ राधंट (राध्) संसिद्धौ। राधंच् ११५६ १० अतितेकिषिष्यत् ताम् न, : तम् त म इतिवदूपम् । पक्षे तितेस्थाने तितिइति ज्ञेयम्। वधे तु। १३०२ तिग (तिम्) हिंसायाम् । १ रित्सति त: न्ति, सि थ: थ, रित्सामि वः मः। १ तितेगिषति त: न्ति, सि थ: थ, तितेगिषामि व: मः। २ रित्सेत् ताम् युः, : तम् त, यम् व म। २ तितेगिषेत् ताम् युः, : तम् त, यम् व म।। ३ रित्सतु/तात् ताम् न्तु, : तात् तम् त, रित्सानि व म। ३ तितेगिषतु/तात् ताम् न्तु, : तात् तम् त, तितेगिषानि व म। | ४ अरित्सत् ताम् न्, : तम् त, म् अरित्साव म। षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy