SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ 308 ५ अरित्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ रित्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रित्साम्बभूव रित्सामास । ७ रित्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रित्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रित्सिष्यति तः न्ति, सि थः थ, रित्सिष्यामि वः मः | (अरित्सिष्याव म । - १० अरित्सिष्यत् ताम् न् : तम् त म १३०५ साधंट् (साधु) संसिद्धौ । १ सिसात्सति तः न्ति, सि थः थ, सिसात्सामि वः मः । २ सिसात्सेत् ताम् यु:, : तम् त, यम् व म ३ सिसात्सतु /तात् ताम् न्तु : तात् तम् त, सिसात्सानि व म। ४ असिसात्सत् ताम् न् : तम् त, म् असिसात्साव म ५ असिसात्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ सिसात्साम्बभूव वतुः वुः, विथ वधु व व विव विम, सिसात्साञ्चकार सिसात्सामास । ७ सिसात्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसात्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसात्सिष्यति त न्ति सि थः थ, सिसात्सिष्यामि वः मः । (असिसात्सिष्याव मा १० असिसात्सिष्यत् ताम् न्, : तम् तम १३०६ ऋधूट् (ऋध) वृद्धौ । ऋधूच् १९८६ वद्रूपाणि । १३०७ आप्लृट् (आप्) व्याप्तौ । १ ईप्सति तः न्ति, सि थः थ, ईप्सामि वः मः । २ ईप्सेत् ताम् यु:, : तम् त, यम् वम । ३ ईप्सतु /तात् ताम् न्तु : तात् तम् त, ईप्सानि व म। ४ ऐप्सत् ताम् न् : तम् त, म् ऐप्साव म । ५ ऐप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ ईप्साञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम ईप्साम्बभूव ईप्सामास । Jain Education International ७ ईप्स्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म। ८ ईप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ ईप्सिष्यति त न्ति सि थः थ, ईप्सिष्यामि वः मः । (ऐप्सिष्याव म १० ऐप्सिष्यत् ताम् न् : तम् तम १३०८ तृपट् (तृप्) प्रीणने । तृपौच् १९८९ वद्रूपाणि नवर तितर्षि घटितानि इट्रहितान्येव । १३०९ दम्भूट् (दम्भ) दम्भे । दिदम्भिष ति तः न्ति, सि थः थ, दिदम्भिषामि वः मः । दिदम्भिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिदम्भिषतु /तात् ताम् न्तु : तात् तम् त, दिदम्भिषानि व १ २ धातुरत्नाकर तृतीय भाग म। ४ अदिदम्भिषत् ताम् न् : तम् त, म् अदिदम्भिषाव म। ५ अदिदम्भिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिदम्भिषामास सतुः सुः, सिथ सथुः स, स सिव सिस, दिदम्भिषाञ्चकार दिदम्भिषाम्बभूव । ७ दिदम्भिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिदम्भिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ दिदम्भिषिष्य ति तः न्ति, सि थः थ, दिदम्भिषिष्यामि वः म: । (अदिदम्भिषिष्याव म १० अदिदम्भिषिष्यत् ताम् न् : तम् तम १ धीप्सति तः न्ति, सि थः थ, धीप्सामि वः मः । २ धीप्सेत् ताम् यु:, : तम् त, यम् व म । ३ धीप्सतु / तात् ताम् न्तु : तात् तम् त, धीप्सानि वम । ४ अधीप्स त् ताम् न् : तम् त, म् अधीप्साव म। ७ ८ ५ अधीप्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ धीप्साम्बभूव वतुः वुः, विथ वथः व व विव विम, धीप्साञ्चकार धीप्सामास । धीप्स्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । घोप्सिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy