SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (स्वादिगण ) ९ धीप्सिष्यति तः न्ति, सि थ थ, धीप्सिष्यामि वः मः । (अधीप्सिष्याव म । १० अधीप्सिष्यत् ताम् न् : तम् तम पक्षे धीप् स्थाने धिइति ज्ञेयम् । १३१० कृवुट् (कृण्व्) हिंसागत्यो । १ चिकृण्विष ति तः न्ति, सि थः थ, चिकृण्विषामि वः मः । २ चिकृण्विषेत् ताम् यु:, : तम् त, यम् व म। ३ चिकृण्विषतु /तात् ताम् न्तु, : तात् तम् त, चिकृण्विषानिव म। ४ अचिकृण्विषत् ताम् न् : तम् त, म् अचिकृण्विषाव म । ५ अचिकृण्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकृण्विषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिकृण्विषाञ्चकार चिकृण्विषाम्बभूव । ७ चिकृण्विष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिकृण्विषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकृण्विषिष्य ति तः न्ति, सि थः थ, चिकृण्विषिष्यामि वः मः । (अचिकृण्विषिष्याव मा १० अधिकृण्विषिष्यत् ताम् न् : तम् तम म। १३११ धिवुट् (धिन्व्) गतौ । १ दिधिन्विष ति तः न्ति, सि थः थ, दिधिन्विषामि वः मः । २ दिधिन्विषेत् ताम् यु:, : तम् त, यम् व म। ३ दिधिन्विषतु /तात् ताम् न्तु : तात् तम् त, दिधिन्विषानि व ४ अदिधिन्विषत् ताम् न् : तम् त, म् अदिधिन्विषाव म । ५ अदिधिन्विषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिधिन्विषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, दिधिन्विषामास दिधिन्विषाञ्चकार । ७ दिधिन्विष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ दिधिन्विषिता " रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ दिधिन्विषिष्य ति तः न्ति, सि थः थ, दिधिन्विषिष्यामि वः म: । (अदिधिन्विषिष्याव म। १० अदिधिन्विषिष्यत् ताम् न् : तम् त म Jain Education International १३१२ ञिधृषाट् (धृष्) प्रागल्भ्ये । १ दिधर्षिषति तः न्ति, सि थः थ, दिधर्षिषामि वः मः । २ दिघर्षिषेत् ताम् यु:, : तम् त, यम् व म। ३ दिघर्षिषतु /तात् ताम् न्तु : तात् तम् त, दिघर्षिषानि व म। ४ अदिधर्षिषत् ताम् न् : तम् त, म् अदिधर्षिषाव म । ५ अधिर्षिषीत् षष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ दिधर्षिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम दिघर्षिषाम्बभूव दिघर्षिषामास । ७ दिधर्षिष्यात् स्नाम् सु:, : स्तम् स्त, सम् स्व स्म । दिधर्षिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ 309 दिधर्षिषिष्यति तः न्ति, सि थः थ, दिधर्षिषिष्या मि वः मः । (अधिर्षिषिष्याव म १० अदिधर्षिषिष्यत् ताम् न्, तम् तम १३१३ ष्टिघिट् (स्तिघ्) आस्कन्दने । १ तिस्तेघिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ तिस्तेघिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तिस्तेधिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतिस्तेघिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अतिस्तेघिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तिस्तेघिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तिस्तेधिषाञ्चक्रे तिस्तेधिषाम्बभूव । ७ तिस्तेघिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तिस्तेघिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तिस्तेधिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतिस्तेघिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे तिस्तेस्थाने तिस्तिइति ज्ञेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy