SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ 588 ६०३ श्वचि (श्वच्) गतौ । १ शाश्वच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाश्वच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ शाश्वच्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अशाश्वच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाश्वचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ शाश्वचाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शाश्वचाञ्चक्रे शाश्वचामास । ७ शाश्वचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाश्वचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाश्वचिष्यते येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्वचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६०४ श्वचुङ् (श्वञ्च्) गतौ । १ शाश्वञ्च्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शाश्वञ्च्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शाश्वञ्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ६ शाश्वञ्चाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमह शाश्वञ्चाम्बभूव शाश्वञ्चाञ्चक्रे । ७ शाश्वञ्चिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शाश्वञ्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शाश्वञ्चिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशाश्वञ्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अशाश्वञ्च्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशाश्वञ्चिष्टषाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ५ Jain Education International ६०५ वर्चि (वर्च्) दीप्तौ । १ वावच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावर्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अवावच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावर्चिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ वावर्चाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमह वावर्चाम्बभूव वावर्चामास । ७ वावर्चिषीष्ट यास्ताम् रन्, ष्ठाः ८ वावर्चिता" रौ रः, से साथे यास्थाम् ध्वम् य वहि, महि । हे स्वहे स्महे । ९ वावर्चिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महे । १० अवावर्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६०६ मचि (मच्) कल्कने । मञ्च ९९ वद्रूपाणि । ६०७ मुचुङ् (मुञ्च) कल्कने । मोमुञ्च्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मोमुञ्च्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | मोमुञ्च्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। यै ४ अमोमुञ्च्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमोमुञ्चिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । १ २ ३ धातुरत्नाकर तृतीय भाग ६ मोमुञ्चामास सतुः सुः सिथ सथुः स स सिव सिम मोमुञ्चाम्बभूव मोमुञ्चाञ्चक्रे । ७ मोमुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मोमुञ्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुञ्चिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमोमुञ्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy