________________
-
ष्वाह
186
धातुरत्नाकर तृतीय भाग ८२३ ग्लेवृङ् (ग्लेव) सेवने ।
८२५ प्लेवृङ् (प्लेव्) सेवने । १ जिग्लेविषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। १ पिप्लेविषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ जिग्लेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ पिप्लेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिग्लेविषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै | ३ पिप्लेविषताम् घेताम् षन्ताम्, षस्व घेथाम् षध्वम्, पै षावहै षामहै।
षावहै षामहै। ४ अजिग्लेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अपिप्लेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि।
षामहि। ५ अजिग्लेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अपिप्लेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। -
ष्वहि महि। ६ जिग्लेविषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ पिप्लेविषाचक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे जिग्लेविषाञ्चक्रे जिग्लेविषामास।
_कृमहे, पिप्लेविषाम्बभूव पिप्लेविषामास। ७ जिग्लेविषिषीष्ट यांस्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ पिप्लेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि।
महि। ८ जिग्लेविषिता"रौरः, से साथे ध्वे. हे स्वहे स्महे। ८ पिप्लेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ जिग्लेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पिप्लेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे।
ष्यामहे। १० अजिग्लेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । १० अपिप्लेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्ये ष्यावहि ष्यामहि। ८२४ पेवृङ् (पेव्) सेवने ।
८२६ मेवृङ् (मेव्) सेवने । १ पिपेविषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ मिमेविषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ पिपेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मिमेविषेत याताम रन, था: याथाम ध्वम, य वहि महि। ३ पिपेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
| ३ मिमेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
षामहै। ४ अपिपेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि
४ अमिमेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि।
षामहि। ५ अपिपेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि।
५ अमिमेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि
5. ज्वहि महि। ६ पिपेविषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे कृमहे, पिपेविषाम्बभूव पिपेविषामास।
६ मिमेविषाञ्चक्रे क्राते क्रिरे, कृष काथे कृढ्वे, के कृवहे ७ पिपेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि |
कृमहे, मिमेविषाम्बभूव मिमेविषामास। महि।
७ मिमेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ पिपेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे।
महि। ९ पिपेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ मिमेविषिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे।
९ मिमेविषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अपिपेविषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। घ्यावहि ष्यामहि।
१० अमिमेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org