SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 185 ८१८ घेवृङ् (सेव्) सेवने । ८२१ खेवृङ् (खेव्) सेवने । १ सिसेविषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १ चिखेविषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ सिसेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ चिखेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सिसेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ चिखेविषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ असिसेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अचिखेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ असिसेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ५ अचिखेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ सिसेविषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिखेविषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे सिसेविषाञ्चके सिसेविषामास। कृमहे, चिखेविषाम्बभूव चिखेविषामास। ७ सिसेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ चिखेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ सिसेविषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चिखेविषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ सिसेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | २ चिखेविषिष्यते ष्येते ष्यन्ते. ष्यसे येथे ध्यध्वे ष्ये व्यावहे प्यामहे। ष्यामहे। १० असिसेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अचिखेविषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। ध्ये ष्यावहि ष्यामहि। ८ १९ सेवृङ् (सेव) सेवने । घेवङ ८१८ वदूपाणि । ८२२ गेवृङ् (गेव्) सेवने । ८२० केवृङ् (केव्) सेवने । | १ जिगेविषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ चिकेविषते घेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। २ जिगेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चिकेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ जिगेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ चिकेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। षामहै। ४ अजिगेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिकेविषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षामहि। षामहि। ५ अजिगेविषिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अचिकेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ष्वहि महि। ष्वहि महि। ६ जिगेविषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे ६ चिकेविषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे | कृमहे, जिगेविषाम्बभूव जिगेविषामास। ___ कृमहे, चिकेविषाम्बभूव चिकेविषामास। ७ चिकेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ जिगेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ चिकेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जिगेविषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। | १ जिगेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिकेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ध्यामहे। १० अचिकेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, । १० अजिगेविषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy