SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ महि। सन्नन्तप्रक्रिया (भ्वादिगण) 187 ८२७ म्लेवृङ् (म्लेव्) सेवने । ८२९ पवि (पव) गतौ । पूङ् ६०० वदूपाणि। १ मिम्लेविषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ८३० काशृङ् (काश्) दीप्तौ । २ मिम्लेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चिकाशिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। ३ मिम्लेविषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै २ चिकाशिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षावहै षामहै। ३ चिकाशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै ४ अमिम्लेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षावहै षामहै। षामहि। ४ अचिकाशिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अमिम्लेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि ष्महि। ५ अचिकाशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ मिम्लेविषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ___ष्वहि ष्महि। मिप्लेविषाञ्चक्रे मिग्लेविषामास। ६ चिकाशिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे ७ मिम्लेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि __ कृमहे, चिकाशिषाम्बभूव चिकाशिषामास। महि। ७ चिकाशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ मिम्लेविषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ मिम्लेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ चिकाशिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। २ चिकाशिषिष्यते ष्येते ष्यन्ते. व्यसे येथे ष्यध्वे. ष्ये व्यावहे १० अमिम्लेविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, __ष्यामहे। ष्ये ष्यावहि ष्यामहि। १० अधिकाशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ८२८ रेवृङ् (रेव्) गतौ । ___ष्ये ष्यावहि ष्यामहि। १ रिरेविषते ते षन्ते, षसे षेथे षध्वे. षे षावहे षामहे। ८३१ क्लेशि (क्लेश्) विबाधने । २ रिरेविषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ चिक्लेशिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ३ रिरेविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | २ चिक्लेशिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै। ३ चिक्लेशिषताम् षेताम् षन्ताम, षस्व षेथाम् षध्वम्, षै ४ अरिरेविषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | षावहै षामहै। षामहि। ४ अचिक्लेशिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे अरिरेविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | _षावहि षामहि। ष्वहि ष्महि। ५ अचिक्लेशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ६ रिरेविषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे ष्वहि महि। कृमहे, रिरेविषाम्बभूव रिरेविषामास। ६ चिक्लेशिषाम्बभू व वतुः वु:, विथ वथुः व, व विव विम, ७ रिरेविषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि चिक्लेशिषाञ्चक्रे चिक्लेशिषामास। महि। ७ चिक्लेशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ रिरेविषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। __ महि। ९ रिरेविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ चिक्लेशिषिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ चिक्लेशिषिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। १० अरिरेविषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचिक्लेशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। __ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy