SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 183 महि। ८१० मलि (मल्) धारणे। ८१२ भलि (भल्) परिभाषणहिंसादानेषु । १ मिमलिषते घेते षन्ते. षसे षेथे षध्वे षे षावहे षामहे। १ बिभलिषते ते षन्ते, षसे षेथे षध्वे षे षावहे षामहे। २ मिमलिषेत याताम रन था. याथाम ध्वम य वहि महि। २ बिभलिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ मिमलिषताम् षेताम षन्ताम, षस्व षेथाम षध्वम, षै षावहै । ३ बिभलिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अमिमलिषत घेताम् षन्त, षथाः षेथाम षध्वम पेषावति । ४ अबिभलिषत घेताम् षन्त, षथाः षेथाम् षध्वम, षे षावहि षामहि। षामहि। ५ अमिमलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ड्वम्, ध्वम् षि | ५ अबिभलिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। ध्वहि ष्महि। ६ मिमलिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, ६ बिभलिषाञ्चक्रे काते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, बिभलिषाम्बभूव बिभलिषामास। __ मिमलिषाचक्रे मिमलिषाम्बभूव। | ७ बिभलिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ मिमलिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | महि। | ८ बिभलिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ मिमलिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे! | ९ बिभलिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ मिमलिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अबिभलिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, १० अमिमलिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ष्ये ष्यावहि ष्यामहि। ज्ये ष्यावहि ष्यामहि। ८११ मल्लि (मल्ल्) धारणे। ८१३ भल्लि (भल्ल्) परिभाषणहिंसादानेषु । १ मिमल्लिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। | १ बिभल्लिषते षेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ मिमल्लिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ बिभल्लिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मिमल्लिषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम. षै षावहै | ३ बिल्लिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम, षै षावहै षामहै। षामहै। ४ अमिमल्लिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे पावहि | ४ अबिभल्लिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अमिमल्लिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि | ५ अबिभल्लिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि महि। ध्वहि महि। ६ मिमल्लिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ बिभल्लिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे मिमल्लिषाचक्रे मिमल्लिषाम्बभूव। कृमहे, बिभल्लियाम्बभूव बिभल्लिषामास। ७ मिमल्लिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि । ७ विभल्लिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ मिमल्लिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ बिभल्लिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ मिमल्लिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ९ बिभल्लिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे। ष्यामहे। १० अमिमल्लिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम, | १० अबिभल्लिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy