SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (तुदादिगण) 713 महि। १२२० क्षिपीत (क्षिप) प्रेरणे। क्षिपंच १० | ७ सेसिचिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, पक्षे परत्वाद् भर्जादेशेऽपि स्थानिवद्भावेन पूर्वेण स्वरेण | महि। सह वृति बरीभज्यते। ८ सेसिचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १२२१ दिशीत् (दिश्) अतिसर्जने। ९ सेसिचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १ देदिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यामहे । २ देदिश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० असेसिचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ३ देदिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। १२२५ विदृढंती (विद्) लाभे विदक् १०१६वद्रूपाणि। ४ आदेदियत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | १२२६ लुप्लुती (लुप्) छेदने। लुपच् ११०३ वद्रूपाणि। यामहि । १२२७ लिपीत् (लिप्) उपदेहे। ५ अदेदिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | १ लेलिप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्वहि, महि। २ लेलिप्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ६ देदिशाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ३ लेलिप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै देदिशाम्बभूव देदिशामास । यामहै। ७ देदिशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ४ अलेलिप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ८ देदिशिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ५ अलेलिपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि २ देदिशिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे ष्ये व्यावहे | ष्वहि, महि। ष्यामहे । ६ लेलिपाञ्चक्रे क्राते क्रिरे कृष काथे कृट्वे के कृवहे कृमहे १० अदेदिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये लेलिपाम्बभूव लेलिपामास । ष्यावहि ष्यामहि। ७ लेलिपिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। २२२ कृषीत् (कृष्) विलेखने। ४६६ कृषं वद्रूपाणि। ८ लेलिपिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । १२२३ मुच्→ती (मुच्) मोक्षणे १०० मुझू वद्रूपाणि। ९ लेलिपिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १२२४ षिचीत् (सिच्) क्षरणे। ष्यामहे । १ सेसिच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १० अलेलिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ सेसिच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यावहि ष्यामहि। ३ सेसिच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ११२८ कृतैत् (कृत्) छेदने। यावहै यामहै। १ चरीकृत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ४ असेसिच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | २ चरीकृत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहि । ३ चरीकृत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ५ असेसिचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ४ अचरीकृत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्वहि, महि। यामहि। ६ सेसिचाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमह ५ अचरीकृतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि सेसिचाम्बभूव सेसिचामास । ध्वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy