SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ 712 धातुरत्नाकर तृतीय भाग ७ तेष्टिघिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ॥ अथ तुदादिगणः ॥ वहि, महि। ८ तेष्टिघिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । १२१८ तुदीत् (तुद्) व्यथने। ९ तेष्टिघिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १ तोतुयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्यामहे । २ तोतुद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० अतेष्टिघिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ३ तोतुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ष्यावहि ष्यामहि। यामहै। १२१७ अशौटि (अश्) व्याप्तौ। ४ अतोतुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । १ अशाश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ५ अतोतुदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि २ अशाश्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। । ___ष्वहि, महि। ३ अशाश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ६ तोतुदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, यावहै यामहै। | तोतुदाञ्चके तोतुदामास । ४ आशाश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ७ तोटिषीष्ट यास्ताम रन. पा. यास्थाम ध्वम य वहि. महि। यामहि । | ८ तोतुदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ५ आशाशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ९ तोतदिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्वहि, महि। ष्यामहे । ६ अशाशाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | १० अतोतुदिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये अशाशाम्बभूव अशाशामास । ष्यावहि ष्यामहि। ७ अशाशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १२१९ भ्रस्जीत् (भ्रस्ज्) पाके। महि। १ बरीभृज्ज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ८ अशाशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । २ बरीभृज्ज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ९ अशाशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ३ बरीभृज्ज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ष्यामहे । यावहै यामहै। १० आशाशिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ४ अबरीभृज्ज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ष्यावहि ष्यामहि। यामहि । ॥ इति यडन्ते स्वादिगणः संपूर्णः।। बरीभृजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि, महि। ६ बरीभृज्जाचक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे बरीभृज्जाम्बभूव बरीभृज्जामास । ७ बरीभृजिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ बरीभृजिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ बरीभृजिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १० अबरीभृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये __ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy