SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ 714 धातुरत्नाकर तृतीय भाग ६ चरीकृताञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे | ३ मेग्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै चरीकृताम्बभूव चरीकृतामास । यामहै। ७ चरीकृतिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ४ अमेम्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ८ चरीकृति" रौ रः, से साथे ध्वे, हे स्वहे स्महे। यामहि । ९ चरीकृतिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ५ अमेग्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष्यामहे। षि ष्वहि, महि। १० अचरीकृतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ६ मेम्रीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ष्यावहि ष्यामहि। मेनीयाके मेनीयामास । १२२९ खिदंत् (खिद्) परिघाते। खिदिच् १०६५ वद्रूपाणि। | ७ मेम्रीयिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य १२३० पिशत् (पिश्) अवयवे। वहि, महि। ८ मेम्रीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १ पेपिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९ मेप्रीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे २ पेपिश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ष्यामहे । ३ पेपिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, ये यावहे | १० अमेसीयिष्यत ध्येताम ष्यन्त. ष्यथाः ष्येथाम ष्यध्वम. ष्ये यामहै। ष्यावहि ष्यामहि। ४ अपेपिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | १२३७ कृत् (कृ) विक्षेपे। यामहि । अपेपिशिष्ट षाताम् षत, ष्ठाः षाथाम डढवम ध्वम. षि १ चेकीर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ष्वहि, महि। २ चेकीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ६ पेपिशाञ्चके क्राते क्रिरे कषे क्राथे कढ़वे के कवहे कमहे | ३ चेकीर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै पेपिशाम्बभूव पेपिशामास । यावहै यामहै। ७ पेपिशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम ध्वम य वहि. ४ अचेकीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ८ पेपिशिता" रौरः, से साथे ध्वे, हे स्वहे स्महे । ५ अचेकीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ९ पेपिशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे | षिष्वहि, महि। ष्यामहे । |६ चेकीराम्बभूव वतुः वुः, विथ वथुः व, व विव विम, १० अपेपिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | चेकीराञ्चक्रे चेकीरामास । ष्यावहि ष्यामहि। ७ चेकीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य १२३१ रित् (रि) गतौ। ११५४ रीडचू वदूपाणि। वहि, महि। १२३२ पित् (पि) गतौ। २ पां वदूपाणि। ८ चेकीरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १२३३ धिंत् (धि) धारणे। ट्थें २७ वदूपाणि। ९ चेकीरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १२३४ क्षित् (क्षि) निवासगत्योः। किं १० वदूपाणि। १० अचेकीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२३५ घूत् (सू) प्रेरणे। षुकं ९९९ वद्रूपाणि। ष्यावहि ष्यामहि। १२३६ मृत् (मृ) प्राणत्यागे। १२३८ गृत् (ग) निगरणे। तत्र गढ़ें। १ मेम्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ जेगिल्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मेम्रीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जेगिल्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy