SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (तुदादिगण) ३ जेगिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजेगिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजेगिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, दवम् ध्वम् षिष्वहि ष्महि । ६ जेगिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जेगिलाञ्चक्रे जेगिलामास । ७ जेगिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि । ८ जेगिलिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जेगिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजेगिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२३९ लिखत् (लिख) अक्षरविन्यासे । १ लेलिख्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लेलिख्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लेलिख्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै याम है। यै यै ३ जाजच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अजाजच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजाजर्चिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ६ जाजर्चामास सतुः सुः सिथ सथुः स स सिव सिम र्चाम्बभूव जार्चाञ्चक्रे । ७ जाजर्चिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजर्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाजर्चिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजर्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ४ अलेलिख्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अलेलिखिष्ट षाताम् षत, ष्ठाः षाथाम् इदम् ध्वम्, षि ष्वहि ष्महि । ६ लेलिखाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लेलिखाञ्चक्रे लेलिखामास । ७ लेलिखिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लेलिखिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ लेलिखिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलेलिखिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२४० जर्चत् (जर्च्) परिभाषणे । १ जाजच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | १२४१ झर्चत् (झर्च्) परिभाषणे । १ जाझच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाझच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ जाझच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। 1 ४ अजाझच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अजाझर्चिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ जाझर्चाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाझर्चाञ्चक्रे जाझर्चामास । ७ जाझर्चिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाझर्चिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जाझर्चिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजाझर्चिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ 715 १२४२ त्वचत् (त्वच्) संवरणे । तात्वच्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । तात्वच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy