SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ 718 ९ मामजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमामजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५१ जर्जत् (जर्ज) परिभाषणे । १ जाजर्ज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाजज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाजज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, य यावहै याम है। ४ अजाजज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि I ५ अजाजर्जिष्ट षातम् षत ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाजर्जाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाजर्जाञ्चक्रे जाजर्जामास । ७ जाजर्जिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाजर्जिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ जाजर्जिष्यते ष्येसे ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाजर्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम्ष्यध्वम् । १२५२ झर्झत् (झर्झ) परिभाषणे । धातुरत्नाकर तृतीय भाग ९ जाझझिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महि । ८ जाझझिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । १० अजाझझिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International १२५३ जुडत् (जुड्) गतौ । १ २ जोजुड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । जोजुड्येत याताम् रन्, थाः याथाम् ध्वम्, व वहि महि । ३ जोजुड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। 1 १० अजोजुडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । १२५४ पृडत् (पृड्) सुखने । १ जाझर्झयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाझर्झयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाझर्झयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। परीपृड्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । परीपृड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । परीपृड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ४ अपरीपृड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपरीपृडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि वहि ष्महि । ६ परीपृडाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे परी डाम्बभूव परीपृडामास । ४ अजोजुड्यत् येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजोजुडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जोजुडामास सतुः सुः सिथ सथुः स स सिव सिम जोडाञ्चक्रे जोडाम्बभूव । ७ जोजुडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जोजुडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जोजुडिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ४ अजाझर्झयते येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अजाझझिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, ष ष्वहि ष्महि । ६ जाझर्झाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, झर्झाञ्चक्रे जाझर्झामास । ७ जाझझिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १ २ ३ ७ परीपृडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ परीपृडिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy