SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया ( भ्वादिगण ) ८४४ स्रंसूङ् (स्रंस्) प्रमादे । १ सिस्स्रंसिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिस्स्रंसिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सिस्त्रसिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असिस्स्रंसिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असिस्त्रसिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि प्वहि ष्महि । ६ सिस्स्रंसिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, सिस्रंसिषाञ्चक्रे सिस्रंसिषामास । ७ सिस्स्रंसिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिस्रंसिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ सिस्स्रंसिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असिसिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४५ कासृङ् (कास्) शब्दकुत्सायाम् । १ चिकासिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ चिकासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिकासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै षावहै षामहै। ४ अधिकासिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । षि ५ अचिकासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ष्वहि ष्महि । ६ चिकासिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिकासिषाञ्चक्रे चिकासिषामास । ७ चिकासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिकासिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिकासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अधिकासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ८४६ भासि (भास्) दीप्तौ । २ १ बिभासिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । बिभासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। 191 ४ अविभासिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविभासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विभासिषाञ्चक्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, बिभासिषाम्बभूव विभासिषामास । ७ बिभासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बिभासिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विभासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८४७ भ्रासि (भ्रास्) दीप्तौ । २ १ बिभ्रासिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । बिभ्रासिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बिभ्रासिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, वै षावहै षामहै। ४ अविभ्रासिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षावहि षामहि । अबिभ्रासिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ विभ्रासिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, बिभ्रासिषाञ्चक्रे विभ्रासिषाम्बभूव । ७ बिभ्रासिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ बिभ्रासिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विभ्रासिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविभ्रासिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy