SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ 190 धातुरत्नाकर तृतीय भाग ८४० रेषङ् (रेष्) अव्यक्ते शब्दे । ८४२ पर्षि (पर्ष) स्नेहने। १ रिरेषिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १ पिपर्षिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। २ रिरेषिषेत याताम् रन, थाः याथाम ध्वम, य वहि महि। २ पिपर्षिषेत याताम् रन, था: याथाम ध्वम, य वहि महि। रिरेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ पिपर्षिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अरिरेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अपिपर्षिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अरिरेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अपिपर्षिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम्, ध्वम् षि ___ष्वहि महि। ष्वहि महि। ६ रिरेषिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ पिपर्षिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे रिरेषिषाञ्चके रिरेषिषामास। | कृमहे, पिपर्षिषाम्बभूव पिपर्षिषामास। ७ रिरेषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ पिपर्षिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ रिरेषिषिता"रौर: से साथे ध्वे. हे स्वहे स्महे। ८ पिपर्षिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ रिरेषिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ पिपर्षिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अरिरेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये | १० अपिपर्षिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ८४१ हेपङ् (हेष्) अव्यक्ते शब्दे । ८४३ घुषुङ् (पुंष्) कान्तीकरणे । १ जिहेषिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। । १ जुधुषिषते घेते षन्ते, षसे घेथे षव, षे षावहे षामहे। २ जिहेषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ जुघुषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ जिहेषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जुघुषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अजिहेषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुघुषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिहेषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि | ५ अजुघुषिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। -ष्वहि महि। ६ जिहेषिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे । ६ जुथुषिषाचके क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे कृमहे, जिहेषिषाम्बभूव जिहेषिषामास। ___ कृमहे, जुघुषिषाम्बभूव जुघुषिषामास। ७ जिहेषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जुघुषिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिहेषिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ जघंषिषिता"रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ जिहेषिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ जुथुषिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये घ्यावहे ष्यामहे। ष्यामहे। १० अजिहेषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ध्यध्वम्, ध्ये | १० अजुघुषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy