SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ 356 षिष्म। धातुरलाकर तृतीय भाग ९ पुपूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे | १५२० धूग्श् (धू) कम्पने। धूग्ट् १२९१ वद्रूपाणि। ष्यामहे। १५२१ स्तृग्श् (स्तृ) आच्छादने । १० अपुपूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ तिस्तरिष ति त: न्ति, सि थः थ, तिस्तरिषामि वः मः। ष्यावहि ष्यामहि। २ तिस्तरिषेत् ताम् युः, : तम् त, यम् व म। १५१९ लूग्श् (लू) छेदने । ३ तिस्तरिषतु/तात् ताम् न्तु, : तात् तम् त, तिस्तरिषानि व १ लुलूष ति त: न्ति, सि थ: थ, लुलूषामि वः मः। २ लुलूषेत् ताम् युः, : तम् त, यम् व म। ४ अतिस्तरिषत् ताम् न्, : तम् त, म् अतिस्तरिषाव म। ३ लुलुषतु/तात् ताम् न्तु, : तात् तम् त, लुलूषानि व म।। ५ अतिस्तरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अलुलूषत् ताम् न्, : तम् त, म् अलुलूषाव म। ५ अलुलूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ६ तिस्तरिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, षिष्म। कृम तिस्तरिषाम्बभूव तिस्तरिषामास। ६ लुलूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ तिस्तरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लुलूषाञ्चकार लुलूषामास। ८ तिस्तरिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लुलूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ तिस्तरिषिष्य ति त: न्ति, सि थः थ, तिस्तरिषिष्यामि वः ८ लुलूषिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्मः। मः। (अतिस्तरिषिष्याव म। ९ लुलूषिष्य ति तः न्ति, सि थः थ, लुलूषिष्यामि वः मः।। १० अतिस्तरिषिष्यत् ताम् न्, : तम् त म (अलुलूषिष्याव म। पक्षे तिस्तरिस्थाने तिस्तरीइति तिस्तीर् इति च ज्ञेयम्। १० अलुलूषिष्यत् ताम् न्, : तम् त म १ तिस्तरिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। पक्ष। १ लुलूषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ तिस्तरिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ लुलूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ तिस्तरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ लुलूषताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अतिस्तरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अलुलूषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अतिस्तरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अलुलूषिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि वहि ष्महि। ष्वहि महि। ६ तिस्तरिषाम्बभूव वतु: वुः, विथ वथुः व, व विव विम, ६ लुलूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तिस्तरिषाञ्चक्रे तिस्तरिषामास। लुलूषाञ्चक्रे लुलूषाम्बभूव। ७ तिस्तरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ लुलूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ लुलूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ तिस्तरिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ लुलूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ तिस्तरिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अलुलूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अतिस्तरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy