SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (क्रयादिगण) षिष्म। ४ अदुषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ६ जिघृक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, षामहि। | जिघृक्षाञ्चक्रे जिघृक्षाम्बभूव। ५ अदुषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि | ७ जिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ष्महि। ८ जिघृक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ६ दुद्रूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ९ जिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे दुद्रूषाञ्चक्रे दुदूषाम्बभूव। ध्यामहे। ७ दुषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | १० अजिघृक्षिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ध्यध्वम्, ष्ये ८ दुदूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ध्यावहि ष्यामहि। ९ दुषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे १५१८ पूग्श् (पू) पवने । ष्यामहे। | १ पुपूष ति त: न्ति, सि थः थ, पुपूषामि वः मः। १० अदुदूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये २ पुपूषेत् ताम् युः, : तम् त, यम् व म। ष्यावहि ष्यामहि। ३ पुपूषतु/तात् ताम् न्तु, : तात् तम् त, पुपूषानि व म। पक्षे दूं १३ वद्रूपाणि। | ४ अपुपूषत् ताम् न्, : तम् त, म् अपुपूषाव म। १५ १७ ग्रहीश् (ग्रह) उपादाने । ५ अपुपूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिघक्षति त: न्ति, सि थ: थ, जिघक्षामि वः मः। २ जिघृक्षेत् ताम् युः, : तम् त, यम् व म । ६ पुपूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, वृ ३ जिघृक्षतु/तात् ताम् न्तु, : तात् तम् त, जिघृक्षानि व म। पुपूषाम्बभूव पुपूषामास। ४ अजिघृक्षत् ताम् न, : तम् त, म् अजिघृक्षाव म। ७ पुपूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अजिघकक्षीत् क्षिष्टाम क्षिषः क्षीः क्षिष्टम् क्षिष्ट क्षिषम् क्षिष्व ८ पुपूषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पुषिष्य तित: न्ति, सि थ: थ, पपषिष्यामि वः म. ६ जिघृक्षाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | (अपुपूषिष्याव म। कृम जिघृक्षाम्बभूव जिघृक्षामास। १० अपुपूषिष्यत् ताम् न्, : तम् त म ७ जिघृक्ष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिघृक्षिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। पक्ष। ९ जिघृक्षिष्यति त: न्ति, सि थ: थ. जिघमिष्यामि वःमः।। १ पुपूषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। (अजिघृक्षिष्याव म। २ पुपूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १० अजिघृक्षिष्यत् ताम् न्, : तम् त म ३ पुपूषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ जिघृक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ४ अपुपूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। २ जिघृक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ५ अपुपूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ३ जिघृक्षताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै | ष्महि। षामहै। ४ अजिघृक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ६ पुपूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम षामहि। ___ पुपूषाञ्चक्रे पुपूषामास। ७ पुपूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि माः ५ अजिघृक्षिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि | ८ पुपूषिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्वहि ष्महि। क्षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy