SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ 354 धातुरत्नाकर तृतीय भाग पक्षे यियविस्थाने युयूइति ज्ञेयम् परस्मैपदे तु युक् १०८० | १ चुक्नूष ति त: न्ति, सि थ: थ, चुक्नूषामि वः मः। वदूपाणि। | २ चुक्नूषेत् ताम् युः, : तम् त, यम् व म। १५१४ स्कुग्श् (स्कु) आप्रवणे । | ३ चुक्नूषतु/तात् ताम् न्तु, : तात् तम् त, चुक्नूषानि व म। १ चुस्कूष ति तः न्ति, सि थ: थ, चुस्कूषामि वः मः। ४ अचुक्नूषत् ताम् न, : तम् त, म् अचुक्नूषाव म। २ चुस्कूषेत् ताम् युः, : तम् त, यम् व म। ५ अचुक्नूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुस्कूषतु/तात् ताम् न्तु, : तात् तम् त, चुस्कूषानि व म। षिष्म। ४ अचुस्कूषत् ताम् न्, : तम् त, म् अचुस्कूषाव म। ६ चुक्नूषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ५ अचुस्कूषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | चुक्नूषाञ्चकार चुक्नूषाम्बभूव। षिष्म। ७ चुक्नूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चुस्कूषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ८ चुक्नूषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । कृम चुस्कूषाम्बभूव चुस्कूषामास। ९ चुक्नूषिष्य ति तः न्ति, सि थ: थ, चुक्नूषिष्यामि वः मः। ७ चुस्कूष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। (अचुक्नूषिष्याव म। ८ चुस्कृषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। | १० अचुक्नूषिष्यत् ताम् न्, : तम् त म ९ चुस्कूषिष्य ति त: न्ति, सि थ: थ, चुस्कूषिष्यामि वः मः। (अचुस्कूषिष्याव म। १ चुक्नूषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १० अचुस्कूषिष्यत् ताम् न्, : तम् त म २ चुक्नूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चुक्नूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ चुस्कूषते ते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। षामहै। २ चुस्कूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ४ अचुक्नूषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ३ चुस्कूषताम् येताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। ५ अचुक्नूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ४ अचस्कषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ष्वहि ष्महि। षामहि। ६ चुक्नूषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अचस्कषिष्ट षाताम षत. प्रा. पाथाम डढवम, ध्वम पि । चुक्नूषाञ्चकार चुक्नूषामास। ष्वहि ष्महि। ७ चुक्नूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ६ चुस्कूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, | ८-चुक्नूषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। चुस्कूषाञ्चक्रे चुस्कूषाम्बभूव। | ९ चुक्नूषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ७ चुस्कूषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ष्यामहे। महि। १० अचुक्नूषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ८ चस्कृषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ष्यावहि ष्यामहि। ९ चुस्कूषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १५१६ दूग्श् (दू) हिंसायाम् । ष्यामहे। १० अचुस्कूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १ दुषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। ष्यावहि ष्यामहि। २ दुद्भूषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | ३ दुषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १५१५ क्नूगश् (क्न) शब्दे । षामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy