SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया ( क्रयादिगण) ॥ अथ क्रयादिगणः ॥ १५०८ डुक्रींग्श् (क्री) द्रव्यविनिमये । १ चित्रीष ति तः न्ति, सि थः थ, चित्रीषामि वः मः । २ चिक्रीषेत् ताम् यु:, : तम् त, यम् व म। ३ चिक्रीषतु/तात् ताम् न्तु : तात् तम् त, चित्रीषानि व म । ४ अचिक्रीषत् ताम् न् : तम् त, म् अचिक्रीषाव म । ५ अचिक्रीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चित्रीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चिकीषाञ्चकार चित्रीषामास । ७ चिक्रीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिक्रीषिता" रौ रः, सि स्थः स्थ, स्मि स्व स्मः । ९ चिक्रीषिष्य ति तः न्ति, सि थः थ, चित्रीषिष्यामि वः मः । (अचिक्रीषिष्याव म । १० अचिक्रीषिष्यत् ताम् न् : तम् त म १ चित्रीषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे । २ चिक्रीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चिक्रीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिकीषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचिक्रीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिक्रीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चित्रीषाञ्चक्रे चिक्रीषामास । ७ चिक्रीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिक्रीषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चित्रीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अचिक्रीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International 353 १५०९ षिंग्श् (सि) बन्धने। षिंग्ट् (१२८७ वद्रूपाणि । १५१० प्रींग्श् (प्री) तृप्तिकान्त्योः । १ पिप्रीष ति तः न्ति, सि थः थ, पिप्रीषामि वः मः । २ पिप्रीषेत् ताम् यु:, : तम् त, यम् व म ३ पिप्रीषतु / तात् ताम् न्तु : तात् तम् त, पिप्रीषानि व म । अपिप्रीषत् ताम् न् : तम् त, म् अपिप्रीषाव म। ४ ५ अपिप्रीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिप्रीषामास सतुः सुः, सिथ सथुः स, स सिव सिम, पिप्रीषाञ्चकार पिप्रीषाम्बभूव । ७ पित्रीष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । पिप्रीषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ८ ९ पिप्रीषिष्य ति तः न्ति, सि थः थ, पिप्रीषिष्यामि वः मः । (अपिप्रीषिष्याव म । १० अपिप्रीषिष्यत् ताम् न् : तम् तम १५११ श्रींग्श् (श्री) पाके । श्रिग् ८८३ वद्रूपाणि तानि च शिश्रीघटितान्येव | १५१२ मींग्श् (मी) हिंसायाम् । परस्मैपे मांक १०७३ वद्रूपाणि । आत्मनेपदे मेंङ् ६०३ वच रूपाणि । १५१३ युंग्श् (यु) बन्धने । २ १ यियविषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । यियविषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ यियविषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अयियविषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अयियविषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ यियविषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, यियविषाञ्चक्रे यियविषामास । ७ यियविधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ यियविषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ यियविषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयियविषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy