________________
सन्नन्तप्रक्रिया (क्रयादिगण)
357
पक्षे तिस्तरिस्थाने तिस्तरी इति तिस्तीर् इति च ज्ञेयम्।
१५२४ ज्यांश् (ज्यां) हानी । १५२२ कृग्श् (कृ) हिंसायाम् ।
१ जिज्यासति त: न्ति, सि थः थ, जिज्यासामि वः मः। १ चिकरिष ति त: न्ति, सि थः थ, चिकरिषामि वः मः। २ जिज्यासेत् ताम् युः, : तम् त, यम् व म। २ चिकरिषेत् ताम् युः, : तम् त, यम् व म।।
३ जिज्यासतु/तात् ताम् न्तु, : तात् तम् त, जिज्यासानि व म। ३ चिकरिषतु/तात् ताम् न्तु, : तात् तम् त, चिकरिषानि व म। ४ अजिज्यासत ताम् न्, : तम् त, म् अजिज्यासाव म। ४ अचिकरिषत् ताम् न, : तम् त, म् अचिकरिषाव म। ५ अजिज्यासीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व ५ अचिकरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व सिष्मा षिष्म।
६ जिज्यासाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिकरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | जिज्यासाञ्चकार जिज्यासामास। चिकरिषाञ्चकार चिकरिषामास।
७ जिज्यास्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ चिकरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
८ जिज्यासिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ८ चिकरिषिता" रौर:, सि स्थ: स्थ, स्मि स्व स्मः।
९ जिज्यासिष्यति त: न्ति, सि थः थ, जिज्यासिष्यामि वः ९ चिकरिषिष्य ति त: न्ति, सि थ: थ. चिकरिषिष्यामि वः
मः। (अजिज्यासिष्याव म। मः। (अचिकरिषिष्याव म।
१० अजिज्यासिष्यत् ताम् न्, : तम् त म १० अचिकरिषिष्यत् ताम् न्, : तम् त म पक्षे चिकरीस्थाने चिकरीइति चिकीर इति च ज्ञेयम।
१५२५ रीश् (री) गतिरेषणयोः। १ चिकरिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ रिरीष ति त: न्ति, सि थ: थ, रिरीषामि वः मः। २ चिकरिषेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। २ रिरीषेत ताम यः : तम त, यम व म। ३ चिकरिषताम् षेताम् षन्ताम्, षस्व पंथाम् षध्वम्, षै षावहे | ३ शिरीषत/तात ताम न्त. : तात तम त, रिरीषानि व म। षामहै।
४ अरिरीषत् ताम् न्, : तम् त, म् अरिरीषाव म। ४ अचिकरिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि
५ अरिरीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षामहि।
__ षिष्म। ५ अचिकरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि
६ रिरीषामास सतुः सुः, सिथ सथुः स, स सिव सिम, __ष्वहि ष्महि। ६ चिकरिषाचक्रे क्राते क्रिरे, कृषे क्राथे कृट्वे, के कृवहे
रिरीषाञ्चकार रिरीषाम्बभूव।
७ रिरीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म __ कृमहे, चिकरिषाम्बभूव चिकरिषामास। ७ चिकरिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम ध्वम. य वहि | ८ रिरीषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। महि।
| ९ रिरीषिष्य तित: न्ति, सि थ: थ, रिरीषिष्यामि वः मः। ८ चिकरिषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे।
(अरिरीषिष्याव म। ९ चिकरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अरिरीषिष्यत् ताम् न्, : तम् त म
ष्यामहे। १० अचिकरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
१५२६ लींश् (ली) श्लेषणे। ष्यावहि ष्यामहि।
१ लिलीष ति त: न्ति, सि थ: थ, लिलीषामि वः मः। पक्षे चिकरीस्थाने चिकरीइति चिकीर इति च ज्ञेयम्। | २ लिलीषेत् ताम् युः, : तम् त, यम् व म।
३ लिलीषतु/तात् ताम् न्तु, : तात् तम् त, लिलीषानि व म। १५२३ वृश् ि (व) वरणे। वग्ट् १२९४ वद्रूपाणि।
४ अलिलीषत् ताम् न, : तम् त, म अलिलीषाव म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org