SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ 358 धातुरत्नाकर तृतीय भाग ५ अलिलीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ९ लिल्वीषिष्य ति त: न्ति, सि थः थ, लिल्वीषिष्यामि वः षिष्म। मः। (अलिल्वीषिष्याव म। ६ लिलीषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अलिल्वीषिष्यत् ताम् न्, : तम् त म लिलीषाञ्चकार लिलीषाम्बभूव। १५२९ कृश् (क) हिंसायाम्। कृग्श् १५२२ वदूपाणि। ७ लिलीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। नवरं परस्मैपदघटितान्येव। ८ लिलीषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १५३० मृश् (म) हिंसायाम् । ९ लिलीषिष्य ति त: न्ति, सि थ: थ, लिलीषिष्यामि वः मः। | १ मिमरिषति त: न्ति, सि थ: थ, मिमरिषामि वः मः। (अलिलीषिष्याव म। २ मिमरिषेत् ताम् युः, : तम् त, यम् व म । १० अलिलीषिष्यत् ताम् न्, : तम् त म ३ मिमरिषतु/तात् ताम् न्तु, : तात् तम् त, मिमरिषानि व म। १५२७ व्लीश् (ब्ली) वरणे । ४ अमिमरिष त् ताम् न्, : तम् त, म् अमिमरिषाव म। १ विल्लीष ति त: न्ति, सि थः थ, विल्लीषामि वः मः। ५ अमिमरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विक्लीषेत् ताम् युः, : तम् त, यम् व म। षिष्म। | ६ मिमरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ विल्लीषतु/तात् ताम् न्तु, : तात् तम् त, विल्लीषानि व म। | मिमरिषाञ्चकार मिमरिषाम्बभूव। ४ अविल्लीषत् ताम् न, : तम् त, म् अविल्लीषाव म। ७ मिमरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अविल्लीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ मिमरिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म। ९ मिमरिषिष्यति त: न्ति, सि थः थ, मिमरिषिष्यामि वः मः। ६ विव्लीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, (अमिमरिषिष्याव म। विव्लीषाञ्चकार विल्लीषामास। १० अमिमरिषिष्यत् ताम् न्, : तम् त म ७ विव्लीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। पक्षे मिमरिस्थाने मिमरीइति मुमूर् इति च ज्ञेयम्। ८ विव्लीषिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्मः । १५३१ शृश् (श) हिंसायाम् । ९ विक्लीषिष्य ति त: न्ति, सि थः थ, विल्लीषिष्यामि वः । १ शिशरिषति त: न्ति, सि थः थ, शिशरिषामि वः मः। मः। (अविल्लीषिष्याव म। २ शिशरिषेत् ताम् युः, : तम् त, यम् व म।। १० अविल्लीषिष्यत् ताम् न्, : तम् त म ३ शिशरिषतु/तात् ताम् न्तु, : तात् तम् त, शिशरिषानि व १५२८ ल्वीश् (ल्वी) गतौ । मा १ लिल्वीष ति त: न्ति, सि थ: थ. लिल्वीषामि वः मः। I४ अशिशरिष त् ताम् न, : तम् त, म् अशिशरिषाव म। २ लिल्वीषेत् ताम् युः, : तम् त, यम् व म। ५ अशिशरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ लिल्वीषतु/तात् ताम् न्तु, : तात् तम् त, लिल्वीषानि व म। षिष्म। ४ अलिल्वीषत् ताम् न्, : तम् त, म् अलिल्वीषाव म। ६ शिशरिषामास सतुः सुः, सिथ सथु स स सिव सिम, ५ अलिल्वीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व शिशरिषाञ्चकार शिशरिषाम्बभूव। ७ शिशरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शिशरिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लिल्वीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ शिशरिषिष्यति तः न्ति, सि थः थ, शिशरिषिष्यामि वः लिल्वीषाञ्चकार लिल्वीषामास। मः। (अशिशरिषिष्याव म। ७ लिल्वीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशिशरिषिष्यत् ताम् न्, : तम् त म , लिल्त्रीषिता"रौर:, सि स्थ: स्थ, स्मि स्व स्मः । पक्षे शिशरिस्थाने शिशरीइति शिशीर् इति च ज्ञेयम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy