________________
358
धातुरत्नाकर तृतीय भाग ५ अलिलीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व | ९ लिल्वीषिष्य ति त: न्ति, सि थः थ, लिल्वीषिष्यामि वः षिष्म।
मः। (अलिल्वीषिष्याव म। ६ लिलीषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अलिल्वीषिष्यत् ताम् न्, : तम् त म लिलीषाञ्चकार लिलीषाम्बभूव।
१५२९ कृश् (क) हिंसायाम्। कृग्श् १५२२ वदूपाणि। ७ लिलीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
नवरं परस्मैपदघटितान्येव। ८ लिलीषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः।
१५३० मृश् (म) हिंसायाम् । ९ लिलीषिष्य ति त: न्ति, सि थ: थ, लिलीषिष्यामि वः मः।
| १ मिमरिषति त: न्ति, सि थ: थ, मिमरिषामि वः मः। (अलिलीषिष्याव म।
२ मिमरिषेत् ताम् युः, : तम् त, यम् व म । १० अलिलीषिष्यत् ताम् न्, : तम् त म
३ मिमरिषतु/तात् ताम् न्तु, : तात् तम् त, मिमरिषानि व म। १५२७ व्लीश् (ब्ली) वरणे ।
४ अमिमरिष त् ताम् न्, : तम् त, म् अमिमरिषाव म। १ विल्लीष ति त: न्ति, सि थः थ, विल्लीषामि वः मः। ५ अमिमरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ विक्लीषेत् ताम् युः, : तम् त, यम् व म।
षिष्म।
| ६ मिमरिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ३ विल्लीषतु/तात् ताम् न्तु, : तात् तम् त, विल्लीषानि व म। |
मिमरिषाञ्चकार मिमरिषाम्बभूव। ४ अविल्लीषत् ताम् न, : तम् त, म् अविल्लीषाव म।
७ मिमरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अविल्लीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
८ मिमरिषिता"रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्म।
९ मिमरिषिष्यति त: न्ति, सि थः थ, मिमरिषिष्यामि वः मः। ६ विव्लीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, (अमिमरिषिष्याव म। विव्लीषाञ्चकार विल्लीषामास।
१० अमिमरिषिष्यत् ताम् न्, : तम् त म ७ विव्लीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
पक्षे मिमरिस्थाने मिमरीइति मुमूर् इति च ज्ञेयम्। ८ विव्लीषिता" रौ रः, सि स्थ: स्थ, स्मि स्व स्मः ।
१५३१ शृश् (श) हिंसायाम् । ९ विक्लीषिष्य ति त: न्ति, सि थः थ, विल्लीषिष्यामि वः ।
१ शिशरिषति त: न्ति, सि थः थ, शिशरिषामि वः मः। मः। (अविल्लीषिष्याव म।
२ शिशरिषेत् ताम् युः, : तम् त, यम् व म।। १० अविल्लीषिष्यत् ताम् न्, : तम् त म
३ शिशरिषतु/तात् ताम् न्तु, : तात् तम् त, शिशरिषानि व १५२८ ल्वीश् (ल्वी) गतौ ।
मा १ लिल्वीष ति त: न्ति, सि थ: थ. लिल्वीषामि वः मः। I४ अशिशरिष त् ताम् न, : तम् त, म् अशिशरिषाव म। २ लिल्वीषेत् ताम् युः, : तम् त, यम् व म।
५ अशिशरिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ लिल्वीषतु/तात् ताम् न्तु, : तात् तम् त, लिल्वीषानि व म।
षिष्म। ४ अलिल्वीषत् ताम् न्, : तम् त, म् अलिल्वीषाव म।
६ शिशरिषामास सतुः सुः, सिथ सथु स स सिव सिम, ५ अलिल्वीषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
शिशरिषाञ्चकार शिशरिषाम्बभूव।
७ शिशरिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म।
८ शिशरिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लिल्वीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, |
९ शिशरिषिष्यति तः न्ति, सि थः थ, शिशरिषिष्यामि वः लिल्वीषाञ्चकार लिल्वीषामास।
मः। (अशिशरिषिष्याव म। ७ लिल्वीष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
१० अशिशरिषिष्यत् ताम् न्, : तम् त म , लिल्त्रीषिता"रौर:, सि स्थ: स्थ, स्मि स्व स्मः ।
पक्षे शिशरिस्थाने शिशरीइति शिशीर् इति च ज्ञेयम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org