SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया ( क्रयादिगण) १५३२ पृश् (पृ) पालनपूरणयोः । १ पिपरिषति तः न्ति, सि थः थ, पिपरिषामि वः मः । २ पिपरिषेत् ताम् यु:, : तम् त, यम् वम । ३ पिपरिषतु /तात् ताम् न्तु : तात् तम् त, पिपरिषानि व म । ४ अपिपरिष त् ताम् न् : तम् त, म् अपिपरिषाव म । ५ अपिपरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपरिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पिपरिषाम्बभूव पिपरिषामास । ७ पिपरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपरिषिष्यति तः न्ति, सि थः थ, पिपरिषिष्यामि वः मः । (अपिपरिषिष्याव म । १० अपिपरिषिष्यत् ताम् न् : तम् तम १५३३ वृंश् (वृ) वरणे । वृग्ट् १२९४ वद्रूपाणि नवरं परस्मैपदघटितान्येव । १५३४ भृश् (भृ) भर्जने च । १ बिभरिषति तः न्ति, सि थः थ, बिभरिषामि वः मः । २ बिभरिषेत् ताम् यु:, : तम् त, यम् वम । ३ बिभरिषतु/तात् ताम् न्तु तात् तम् त, बिभरिषाणि व ण । ४ अबिभरिषत् ताम् न् : तम् त, म् अबिभरिषाव म। ५ अबिभरिषीत् षिष्टाम् षिः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विभरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, बिभरिषाञ्चकार बिभरिषामास । ७ बिभरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ बिभरिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ बिभरिषिष्यति तः न्ति, सि थः थ, बिभरिषिष्यामि वः मः । ( अबिभरिषिष्याव म । १० अबिभरिषिष्यत् ताम् न् : तम् त पक्षे बिभरिस्थाने बिभरीइति बुभूर् इति च ज्ञेयम् । १५३५ दृश् (दृ) विदारणे । दृ १०१५ वद्रूपाणि । Jain Education International १५३६ जृश् (ज़) वयोहानौ । जृष्च् ११४५ वदूपाणि । १५३७ नृश् (नृ) नयने । नृ १०१६ १५३८ गृश् (ग) शब्दे । १ जिगरिषति तः न्ति, सि थः थ, जिगरिषामि वः मः । २ जिगरिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिगरिषतु/तात् ताम् न्तु : तात् तम् त, जिगरिषानि व म। ४ अजिगरिष त् ताम् न् : तम् त, म् अजिगरिषाव | ५ अजिगरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिगरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जिगरिषाञ्चकार जिगरिषामास । १० अजिगरिषिष्यत् ताम् न् : तम् तम वदूपाणि । ७ जिगरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ जिगरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिगरिषिष्यति तः न्ति, सि थः थ, जिगरिषिष्यामि वः मः । ( अजिगरिषिष्याव म । १ २ ३ ४ ५ 359 पक्षे जिगरिस्थाने जिगरीइति जिगीर् इति च ज्ञेयम्। १५३९ ऋश् (ऋ) गतौ । अरिरिष ति तः न्ति, सि थः थ, अरिरिषामि वः मः । अरिरिषेत् ताम् युः तम् त, यम् व म। अरिरिषतु /तात् ताम् न्तु : तात् तम् त, अरिरिषानि व म । आरिरिषत् ताम् न् : तम् त, म् आरिरिषाव म। आरिरिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ! ६ अरिरिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, अरिरिषाञ्चकार अरिरिषामास । ७ अरिरिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ अरिरिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ अरिरिषिष्य ति तः न्ति, सि थः थ, अरिरिषिष्यामि वः मः । (आरिरिषिष्याव म १० आरिरिषिष्यत् ताम् न् : तम् तम पक्षे अरिरिस्थाने अरिरीइति ईर्षि इति च ज्ञेयम्। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy