SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 244 धातुरलाकर तृतीय भाग ४ अजिघटिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविव्यथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अजिघटिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | ५ अविव्यथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि। ष्वहि महि। ६ जिघटिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ विव्यथिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे जिघटिषाञ्चक्रे जिघटिपामास। कृमहे, विव्यथिषाम्बभूव विव्यथिषामास। ७ जिघटिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि । ७ विव्यथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ जिघटिषिता" रौर: से साथे ध्वे, हे स्वहे स्महे। ८ विव्यथिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जिघटिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ विव्यथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे १० अजिघटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अविव्यथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। १००१ क्षजुङ् (क्ष) गतिदानयोः। १००३ प्रथिष् (प्रथ्) प्रख्याने । १ पिप्रथिषते ते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। १ चिक्षञ्जिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। २ पिप्रथिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चिक्षञ्जिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ पिप्रथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ चिक्षञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। ४ अपिप्रथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिक्षञ्जिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ अचिक्षञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अपिप्रथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि __ष्वहि महि। ष्वहि ष्महि। | ६ पिप्रथिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिक्षञ्जिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, पिप्रथिषाञ्चके पिप्रथिषामास। चिक्षञ्जिषाञ्चक्रे चिक्षञ्जिषाम्बभूव। ७ पिप्रथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ चिक्षञ्जिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। महि। ८ पिप्रथ्रिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिक्षञ्जिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ पिप्रथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिक्षञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अपिप्रथिषिष्यत ष्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचिक्षञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, । ___ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि। १००४ प्रदिष् (मृद्) मदने । १००२ व्यथिष् (व्यथ्) भयचलनयोः। | १ मिप्रदिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ विव्यथिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | २ मिप्रदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ विव्यथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ विव्यथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ मिम्रदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। षामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy