________________
244
धातुरलाकर तृतीय भाग ४ अजिघटिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अविव्यथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि।
षामहि। ५ अजिघटिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | ५ अविव्यथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि महि।
ष्वहि महि। ६ जिघटिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, | ६ विव्यथिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृट्वे, के कृवहे जिघटिषाञ्चक्रे जिघटिपामास।
कृमहे, विव्यथिषाम्बभूव विव्यथिषामास। ७ जिघटिषिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम्, य वहि । ७ विव्यथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि।
महि। ८ जिघटिषिता" रौर: से साथे ध्वे, हे स्वहे स्महे। ८ विव्यथिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ जिघटिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ विव्यथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे।
ष्यामहे १० अजिघटिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अविव्यथिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि।
ष्ये ष्यावहि ष्यामहि। १००१ क्षजुङ् (क्ष) गतिदानयोः।
१००३ प्रथिष् (प्रथ्) प्रख्याने ।
१ पिप्रथिषते ते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे। १ चिक्षञ्जिषते षेते षन्ते, षसे षेथे षध्वं, षे षावहे षामहे।
२ पिप्रथिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चिक्षञ्जिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।।
३ पिप्रथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ३ चिक्षञ्जिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
षामहै। षामहै।
४ अपिप्रथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अचिक्षञ्जिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि
षामहि। षामहि। ५ अचिक्षञ्जिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि
५ अपिप्रथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि
__ष्वहि महि। ष्वहि ष्महि।
| ६ पिप्रथिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ६ चिक्षञ्जिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम,
पिप्रथिषाञ्चके पिप्रथिषामास। चिक्षञ्जिषाञ्चक्रे चिक्षञ्जिषाम्बभूव।
७ पिप्रथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ७ चिक्षञ्जिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि
महि। महि।
८ पिप्रथ्रिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ चिक्षञ्जिषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे।
९ पिप्रथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ चिक्षञ्जिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे
ष्यामहे। ष्यामहे।
१० अपिप्रथिषिष्यत ष्येताम् ष्यन्त, ध्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचिक्षञ्जिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ।
___ष्यावहि ष्यामहि। ष्ये ष्यावहि ष्यामहि।
१००४ प्रदिष् (मृद्) मदने । १००२ व्यथिष् (व्यथ्) भयचलनयोः।
| १ मिप्रदिषते षेते षन्ते, षसे घेथे षध्वे, षे षावहे षामहे। १ विव्यथिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे।
| २ मिप्रदिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ विव्यथिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि।। ३ विव्यथिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
३ मिम्रदिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
षामहै। षामहै।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org