SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 601 ६६१ श्रथुङ् (श्रन्थ्) शैथिल्ये। ६६३ कस्थि (कत्थ्) श्लाघायाम्। १ शाश्रन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकस्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शाश्रन्थ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शाश्रन्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ चाकस्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशाश्रन्थ्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि | ४ अचाकत्थ्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अचाकत्थिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अशाश्रन्थिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ चाकत्थाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ शाश्रन्थाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, _चाकत्थाम्बभूव चाकत्थामास । शाश्रन्थाञ्चके शाश्रन्थामास । ७ चाकत्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शाश्रन्थिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ___ महि। महि। । ८ चाकत्थिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शाश्रथिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । । ९ चाकत्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे ९ शाश्रन्थिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचाकथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशाश्रन्थिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ६६४ श्विदुङ् (श्विन्द्) श्वैत्ये। ६६२ ग्रथुङ् (ग्रन्थ्) कौटिल्ये। । १ शेश्चिन्दयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ जाग्रन्थ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ शेश्चिन्द्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। २ जाग्रन्थ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | ३ शेश्विन्द्यताम् येताम् यन्ताम्, यस्व थेथाम् यध्वम्,, यै ३ जाग्रन्थ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यावहै यामहै। यामहै। ४ अशेश्चिन्द्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अजाग्रन्थ्यत येताम् यन्त, यथा; येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अशेश्विन्दिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अजाग्रन्थिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शेश्चिन्दाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे ६ जाग्रन्थाम्बभूवव वतुः वुः, विथ वथुः व, व विव विम, | शेश्चिन्दाम्बभूव शेश्चिन्दामास । जाग्रन्थाञ्चक्रे जाग्रन्थामास । ७ शेश्विन्दिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ जाग्रन्थिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। महि। ८ जाग्रन्थिता"रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ शेश्चिन्दिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । २ जाग्रन्थिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ शेश्विन्दिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । १० अजाग्रन्थिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये १० अशेश्विन्दिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। हा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy