________________
600
६५६ युतृङ् (युत्) भासने ।
१ योयुत्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ योयुत्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ योयुत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
I
४ अयोयुत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
४ अवेवेश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अयोयुतिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि ।
५
अवेवेथिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि ।
६ योयुताञ्चक्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे योयुताम्बभूव योयुतामास ।
६
वेवेथाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वेवेथाम्बभूव वेवेथामास ।
७ योयुतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ योयुतिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ योयुतिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे ।
ष्ये
१० अयोयुतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि ।
६५७ जुतृङ् (जुत्) भासने । जुत् २६१ वद्रूपाणि ।
६५८ विशृङ् (विथ्) याचने ।
१ वेविथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेविश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेविश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
६ वेविथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेविथाञ्चक्रे वेविथामास ।
७ वेविथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वेविथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ वेविथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अवेविथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि ।
Jain Education International
धातुरत्नाकर तृतीय भाग
७
८
६५९ वेशृङ् (वेथ्) याचने ।
वेवेथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे ।
१
२
वेवेथ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
१३ वेवेथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैया है यामहै।
६६० नाशृङ् (नाथ्) उपतापैश्वर्याशीषुः च ।
१
२
नानथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | नानथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
३
४ अवेविश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
४
अनानथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५
५ अवेविधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि स्वहि ष्महि ।
अनानथिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि ।
वेवेथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वेवेथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ वेवेथिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अवेवेथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
६ नानथाम्बभूव वतुः वुः, विथ वधु व व विव विम, नानथाञ्चक्रे नानथामास ।
७ नानथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । नानथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
८
९ नानथिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अनानथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org