SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 600 ६५६ युतृङ् (युत्) भासने । १ योयुत्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ योयुत्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ योयुत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। I ४ अयोयुत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अवेवेश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अयोयुतिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि । ५ अवेवेथिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ष्वहि ष्महि । ६ योयुताञ्चक्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे योयुताम्बभूव योयुतामास । ६ वेवेथाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे वेवेथाम्बभूव वेवेथामास । ७ योयुतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ योयुतिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ योयुतिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । ष्ये १० अयोयुतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्यावहि ष्यामहि । ६५७ जुतृङ् (जुत्) भासने । जुत् २६१ वद्रूपाणि । ६५८ विशृङ् (विथ्) याचने । १ वेविथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेविश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेविश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ वेविथाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेविथाञ्चक्रे वेविथामास । ७ वेविथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ वेविथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेविथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग ७ ८ ६५९ वेशृङ् (वेथ्) याचने । वेवेथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । १ २ वेवेथ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ वेवेथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैया है यामहै। ६६० नाशृङ् (नाथ्) उपतापैश्वर्याशीषुः च । १ २ नानथ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । नानध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | नानथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ३ ४ अवेविश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अनानथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अवेविधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि स्वहि ष्महि । अनानथिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । वेवेथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वेवेथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेवेथिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेवेथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ६ नानथाम्बभूव वतुः वुः, विथ वधु व व विव विम, नानथाञ्चक्रे नानथामास । ७ नानथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । नानथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ नानथिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनानथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy