SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण ) १२७४ तूरैचि (तूर्) त्वरायाम् । १ तुतूरिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ तुतूरिषेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि | ३ तुतूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। १ चुचूरिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ चुचूरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चुचूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अतुतूरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ ५ अतुतूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ तुतूरिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, तुतूरिषाञ्चक्रे तुतूरिषाम्बभूव । ७ तुतूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तुतूरिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तुतूरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अतुतूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । १२७५ चूरैचि (चूर्) दाहे । ६ चुचूरिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, के कृवहे कृमहे, चुचूरिषाम्बभूव चुचूरिषामास । ७ चुचूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चुचूरिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चुचूरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचुचूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२७६ क्लिशिच् (किश्) उपतापे । १ चिक्क्रेशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चिक्क्रेशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ चिक्क्रेशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ४ अचिक्क्रेशिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिक्क्रेशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् ि ष्वहि ष्महि । 301 ४ अचुचूरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अचुचूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ चिक्क्रेशिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, चिक्क्रेशिषाञ्चक्रे चिक्क्रेशिषामास । ७ चिक्क्रेशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । 1 ८ चिक्रेशिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिक्क्रेशिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिकेशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे चिकेशि स्थाने चिक्किशि इति ज्ञेयम् । १२७७ लिशिच् (लिश्) अल्पत्वे । १ २ लिलिक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । लिलिक्षषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लिलिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहैषामहै। ४ अलिलिक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अलिलिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ लिलिक्षाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, लिलिक्षाञ्चक्रे लिलिक्षामास । ७ लिलिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलिक्षिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ लिलिक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे। । १० अलिलिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy