SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ 302 १२७८ काशिच् (काश्) दीप्तौ । काशृङ् ८३० वद्रूपाणि । १२७९ वाशिच् (वाश्) शब्दे । १ विवाशिषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ विवाशिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवाशिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, पै षावहै षामहै। ४ अविवाशिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षात्रहि षामहि । ५ अविवाशिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवाशिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, विवाशिषाञ्चक्रे विवाशिषाम्बभूव । ७ विवाशिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवाशिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवाशिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अविवाशिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२८० शकींच् (शक् ) मर्षणे I १ शिक्षते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ शिक्षषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहे षामहै। ४ अशिक्षित षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शिक्षामा स सतुः सुः, सिथ सथुः स, स सिव सिम, शिक्षाञ्चक्रे शिक्षाम्बभूव । ७ शिक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शिक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शिक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग १ शिक्षति तः न्ति, सि थः थ, शिक्षामि वः मः । २ शिक्षेत् ताम् युः तम् त, यम् व म ३ शिक्षतु /तात् ताम् न्तु : तात् तम् त, शिक्षानि व म । अशिक्षत् ताम् न् : तम् त, म् अशिक्षाव म । ४ ५ अशिक्सीत् सिष्टाम् सिषुः, सीः सिष्टम् सिष्ट, सिषम् सिष्व सिष्म । ६ शिक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिक्षाञ्चकार शिक्षामास । ७ शिक्ष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिक्षिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिक्षिष्यति त न्ति सि थः थ, शिक्षिष्यामि वः मः । (अशिक्षिष्याव म । १० अशिक्षिष्यत् ताम् न् : तम् तम १२८१ शुच्गैच् (शुच्) पूतिभावे । १ शुशोचिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । शुशोचिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । २ ३ शुशोचिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अशुशोचिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशुशोचिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ शुशोचिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, शुशोचिषाञ्चक्रे शुशोचिषामास । ७ शुशोचिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ शुशोचिषिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ शुशोचिषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशुशोचिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षे शुशोस्थाने शुशुइति ज्ञेयम् । परस्मैपदेतु शुष ९९ वदूपाणि । १२८२ रञ्जीच् (रज्ञ) रागे । रञ्जी ८९६ वद्रूपाणि । १२८३ शपींच् (शप्) आक्रोशे । शपीं ९१६ वद्रूपाणि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy