SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (तुदादिगण) १० अचेचिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १३०० विलत् (विल्) वरणे । १ वेविल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वेविल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वेविल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ६ वेविलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वेविलाञ्चक्रे वेविलामास । ७ वेविलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ वेविलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वेविलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अवेविल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेविलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षष्वहि ष्महि । ५ १३०१ बिलत् (बिल) भेदने । १ बेबिल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ बेबिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ बेबिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। १० अबेबिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International १३०२ णिलत् (निल् ) गहने । १ नेनिल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ नेनिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नेनिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। 727 ४ अनेनिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ नेनिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निलाञ्चक्रे नेनिलामास । ७ नेनिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि । ८ नेनिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे | ९ नेनिलिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनेनिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ अबेबिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अबेबिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् ष ष्वहि ष्महि । ६ बेबिलामास सतुः सुः सिथ सथुः स स सिव सिम बेबिलाञ्चक्रे बेबिलाम्बभूव । ७ बेबिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ बेबिलिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ बेबिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । अनेनिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, दवम् षष्वहि ष्महि । १३०३ मिलत् (मिल्) श्लेषणे । मेमिल्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । मेमिल्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । मेमिल्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अमेमिल्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमेमिलिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ मेमिलाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, मेमिलाञ्चक्रे मेमिलामास । ७ मेमिलिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ मेमिलिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मेमिलिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy