SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ 728 धातुरत्नाकर तृतीय भाग १० अमेमिलिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरोरुशिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १३०४ स्पृशत् (स्पृश्) संस्पर्शे। १३०६ रिशंत् (रिश्) हिंसायाम्। १ परीस्पृश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रेरिश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ परीस्पृश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। २ रेरिश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ परीस्पृश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ रेरिश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अपरीस्पृश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरेरिश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अपरीस्पृशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरेरिशिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ परीस्पृशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ रेरिशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, परीस्पृशाञ्चके परीस्पृशामास । रेरिशाञ्चके रेरिशामास ।। ७ परीस्पृशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रेरिशिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रेरिशिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ परीस्पशिता"रौ र:, से साथे ध्वे. हे स्वहे स्महे ।। ९ रेरिशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ९ परीस्पृशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अरेरिशिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अपरीस्पृशिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | ष्यावहि ष्यामहि। ध्ये ष्यावहि ष्यामहि। १३०७ विशत् (विश्) प्रवेशने। १३०५ रुशंत् (रुश्) हिंसायाम्। १ वेविश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरुश्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ वेविश्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ रोरुश्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वेविश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ रोरुश्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अवेविश्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरोरुश्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावहि यामहि । यामहि । ५ अवेविशिष्ट षाताम् षत, ष्ठाः षाथाम् न्ड्ढ्व म् ध्वम्, षि ५ अरोरुशिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ वेविशाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ रोरुशामास सतुः सुः सिथ सथुः स स सिव सिम वेविशाञ्चके वेविशामास । रोरुशाञ्चके रोरुशाम्बभूव । ७ वेविशिषी ष्ट यास्ताम रन. ष्ठाः यास्थाम ध्वम य वहि. ७ रोरुशिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | महि। महि। ८ वेविशिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । रोरुशिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । रोरुशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ वेविशिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे । ष्यामहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy