SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 497 २२१ लौड़ (लौड्) उन्मादे। २२३ रौड़ (रौड्) अनादरे। १ लोलौड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरौड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लोलौड़येत याताम रन, था: याथाम ध्वम, य वहि महि। । २ रोरौड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ लोलौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रोरौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यावहै यामहै। ४ अरोरौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अलोलौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अरोरौडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अलोलौडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | __ष्वहि, महि। ष्वहि, महि। ६ रोरौडाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, ६ लोलौडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रोरौडाचक्रे रोरौडामास । लोलौडाञ्चके लोलौडामास । ७ रोरौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ लोलौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ८ रोरौडिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । महि। ९ रोरौडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ लोलौडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ लोलौडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ध्यामहे । १० अरोरौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अलोलौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। २२४ तौड़ (तौड्) अनादरे। २२२ रोड़ ( रोड्) अनादरे। १ तोतौड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | २ तोतौड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रोरोड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ तोतौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ रोरोड्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम..यै यावहै | यावहे यामहे। यामहै। ४ अतोतौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरोरोड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि | यामहि । यामहि । | ५ अतोतौडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरोरोडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ तोतौडामास सतुः सुः सिथ सथुः स स सिव सिम ६ रोरोडामास सतुः सुः सिथ सथुः स स सिव सिम | तोतौडाञ्चके तोतौडाम्बभूव । रोरोडाञ्चके रोरोडाम्बभूव । ७ तोतौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ रोरोडिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ८ तोतौडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ रोरोडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तोतौडिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ रोरोडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १० अतोतौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरोरोडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। ष्यामहे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy