SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ 304 १० असिसीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ॥ पक्षे ॥ १ सिसीषति तः न्ति, सि थः थ, सिसीषामि वः मः । २ सिसीषेत् ताम् यु:, : तम् त, यम् व म। ३ सिसीषतु /तात् ताम् न्तु : तात् तम् त, सिसीषानि व म। ४ असिसीषत् ताम् न् : तम् त, म् असिसीषाव म। ५ असिसीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ सिसीषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम सिसीषाम्बभूव सिसीषामास । ७ सिसीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ सिसीषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसीषिष्यति तः न्ति, सि थः थ, सिसीषिष्यामि वः मः । (असिसीषिष्याव म। १० असिसीषिष्यत् ताम् न् : तम् तम १२८८ शिंग्ट् (शि) निशाने । १ शिशीषते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ शिशीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शिशीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। Jain Education International ॥ पक्षे ॥ १ शिशीषति तः न्ति, सि थः थ, शिशीषामि वः मः । २ शिशीषेत् ताम् यु:, : तम् त, यम् व म। ३ शिशीषतु /तात् ताम् न्तु : तात् तम् त, शिशीषानि व म। ४ अशिशीषत् ताम् न् : तम् त, म् अशिशीषाव म । ५ अशिशीषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ शिशीषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शिशीषामास शिशीषाञ्चकार । धातुरत्नाकर तृतीय भाग ७ शिशीष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ शिशीषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ शिशीषिष्यति तः न्ति, सि थः थ, शिशीषिष्यामि वः मः । (अशिशीषिष्याव मा १० अशिशीषिष्यत् ताम् नू : तम् तम १२८९ टुमिंटू (मि। प्रक्षेपणे। परस्मैपदे मांक १०७३ वद्रूपाणि आत्मनेपदेतु माडक् ११३७ वद्रूपाणि । १२९० चिंग्ट् (चि) चयने । १ २ ३ ४ अशिशीषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अशिशीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ५ ६ शिशीषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, शिशीषाञ्चक्रे शिशीषाम्बभूव । ७ शिशीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि! ८ शिशीषिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शिशीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशिशीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । पक्षो चिचीस्थाने चिकी इति इति ज्ञेयम् । चिचीषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । चिचीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | चिचीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अचिचीषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । अचिचीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ चिचीषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, चिचीषाञ्चक्रे चिचीषाम्बभूव । ७ चिचीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ चिचीषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिचीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिचीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy