SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 414 धातुरत्नाकर तृतीय भाग १७८८ गुपण (गुप्) भासार्थः। ४ अचुकोपयिषत् ताम् न्, : तम् त, म् अचुकोपयिषाव म। १ जुगोपयिषति त: न्ति, सि थः थ, जुगोपयिषामि वः मः। । ५ अचुकोपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ जुगोपयिषेत् ताम् युः, : तम् त, यम् व म। षिष्म। ३ जुगोपयिषतु/तात् ताम् न्तु, : तात् तमू त, जुगोपयिषानि व | ६ चुकोपयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चुकोपयिषाम्बभूव चुकोपयिषामास।। ४ अजुगोपयिषत् ताम् न, : तम त, म अजगोपयिषाव म। ७ चकोपयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। ५ अजुगोपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ८ चुकोपयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। ९ चुकोपयिषिष्यति त: न्ति, सि थः थ, चुकोपयिषिष्या मि ६ जुगोपयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, व: मः। (अचुकोपयिषिष्याव म। जुगोपयिषाञ्चकार जुगोपयिषामास । १० अचुकोपयिषिष्यत् ताम् न्, : तम् त म ७ जुगोपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जुगोपयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १७९१ चीवण (चीव्) भासार्थः। ९ जगोपयिषिष्यति त: न्ति, सि थः थ, जुगोपयिषिष्यामि वः | १ चिचीवयिषति तःन्ति. सि थःथ चिचीवयिषामि वः मः। मः। (अजुगोपयिषिष्याव म। २ चिचीवयिषेत् ताम् युः, : तम् त, यम् व म। १० अजुगोपयिषिष्यत् ताम् न्, : तम् त म । ३ चिचीवयिषतु/तात् ताम् न्तु, : तात् तम् त, चिचीवयिषानि १७८९ धूपण (धूप) भासार्थः। व म। ४ अचिचीवयिषत् ताम् न, : तम् त, म् अचिचीवयिषाव म। १ दुधूपयिषति त: न्ति, सि थ; थ, दुधूपयिषामि वः मः। २ दुधूपयिषेत् ताम् युः, : तम् त, यम् व म। ५ अचिचीवयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ३ दुधूपयिषतु/तात् ताम् न्तु, : तात् तम् त, दुधूपयिषानि व म। ६ चिचीवयिषाचकार ऋतः क्र:. कर्थ क्रथः क्र. कार कर ४ अदुधूपयिषत् ताम् न, : तम् त, म् अदुधूपयिषाव म। कृव, कृम चिचीवयिषाम्बभूव चिचीवयिषामास। ५ अदुधूपयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चिचीवयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। |८ चिचीवयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ दुधूपयिषाञ्चकार क्रतुः क्रु:, कर्थ क्रथुः क्र, कार कर कृव, ९ चिचीवयिषिष्यति त: न्ति, सि थः थ, चिचीवयिषिष्या मि कृम दुधूपयिषाम्बभूव दुधूपयिषामास। वः मः। (अचिचीवयिषिष्याव म। ७ दुधपयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचिचीवयिषिष्यत् ताम् न, : तम् त म ८ दुधूपयिषिता"रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ दुर्धपयिषिष्यति त: न्ति, सि थः थ, दधपयिषिष्या मि वः १७९२ दशुण् (दंश्) भासार्थः। मः। (अदुधूपयिषिष्याव म। १ दिदंशयिषति त: न्ति, सि थः थ, दिदंशयिषामि वः मः। १० अदुधूपयिषिष्यत् ताम् न्, : तम् त म २ दिदंशयिषेत् ताम् युः, : तम् त, यम् व म। १७९० कुपण् (कुप्) भासार्थः। ३ दिदंशयिषतु/तात् ताम् न्तु, : तात् तम् त, दिदंशयिषानि व मा १ चुकोपयिषति त: न्ति, सि थः थ, चुकोपयिषामि वः मः। ४ अदिदंशयिषत् ताम् न, : तम् त, म् अदिदंशयिषाव म। २ चुकोपयिषेत् ताम् युः, : तम् त, यम व म। | ५ अदिदंशयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुकोपयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकोपयिषानि | षिष्म। व मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy