SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 674 ८ नोनूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ नोनूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनोनूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १००३ क्ष्णुक् (क्ष्णु) तेजने। १ चोक्ष्णूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोक्ष्णूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चोक्ष्णूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। ४ अचोक्ष्णूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ चोक्ष्णूयाञ्चक्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चोक्ष्णूयाम्बभूव चोक्ष्णूयामास । ७ चोक्ष्णूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य हि महि ८ चोक्ष्णूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोक्ष्णूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोक्ष्णूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ अचोक्षूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अचोक्ष्णूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । १००४ स्स्रुक् (स्तु) प्रस्नवने । १ सोस्नूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सोस्नूयेत याताम् रन् थाः याथाम् ध्वम्, य वहि महि ३ सोस्नूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ५ असोस्नूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम्, दवम् षि ष्वहि ष्महि । ८ सोस्नूयिता" रौर से साथे ध्वे, हे स्वहे स्महे । ९ सोस्नूयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असोस्नूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । धातुरत्नाकर तृतीय भाग १००५ टुक्षुक् (क्षु) शब्दे । १ चोक्षूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोक्षूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ चोक्षूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। Jain Education International अचोक्षूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षिष्वहि ष्महि । ६ चोक्षूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चोक्षूयाम्बभूव चोक्षूयामास । ७ चोक्षूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । चोक्षूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । चोक्षयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महे । १० अचोक्षयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ये ष्यावहि ष्यामहि । १००६ रुक् (रु) शब्दे । रुङ् ५५३ वद्रूपाणि । १००७ कुंक् (कु) शब्दे । ८ ९ १ चोकूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोकूयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । चोकूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। २ ३ ४ असोस्नूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अचोकूयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोकूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ सोस्नूयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे ६ चोकूयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सोनूयाम्बभूव सोस्नूयामास । चोकूयाञ्चक्रे चोकूयामास । ७ सोस्नूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् द्वम्, ध्वम् य वहि, महि । ७ चोकूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy