SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (अदादिगण) 675 ८ चोकूयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | ८ सोषुपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोकूयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ सोषुपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अचोकूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असोषुपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १००८ रुदृक् (रुद्) अश्रुविमोचने। १०१० श्वसक् (श्वस्) प्राणने। १ रोरुयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शाश्वस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रोरुद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ शाश्वस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रोरुद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ शाश्वस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अरोरुदयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अशाश्वस्यत येताम यन्त, यथाः येथाम यध्वम्, ये यावहि यामहि । यामहि। ५ अरोरुदिष्ट षाताम् षत, ष्ठाः षाथाम् ढ्वम् ध्वम्, वम् षि | | ५ अशाश्वसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। __ष्वहि, महि। ६ रोरुदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ शाश्वसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कृमहे रोरुदाम्बभूव रोरुदामास । शाश्वसाम्बभूव शाश्वसामास । ७ रोरुदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, | ७ शाश्वसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रोरुदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । शाश्वसिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ९ रोरुदिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | | ९ शाश्वसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे। १० अरोरुदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अशाश्वसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १००९ त्रिष्वपंक् (स्वप्) शये। १०११ जक्षक् (जस्) भक्षहसनयोः। १ सोषुष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ जाजक्ष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। सोषप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। | २ जाजक्ष्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ सोषुप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ जाजक्ष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ असोषुण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अजाजक्ष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ असोषुपिष्ट षाताम् षत, ष्ठाः षाथाम् डढवम ध्वम षि ५ अजाजक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ सोषुपाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ जाजक्षाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, जाजक्षाञ्चके जाजक्षामास । सोषुपाम्बभूव सोषुपामास । ७ जाजक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ सोषुपयषीष्ट यास्ताम् रन्, ष्ठा:यास्थाम् ध्वम्, य वहि महि। | ८ जाजक्षिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ ९ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy