SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ 676 धातुरलाकर तृतीय भाग महि। ९ जाजक्षिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ मरीमृजिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। ९ मरीमृजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अजाजक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। | १० अमरीमृजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०१२ शासूक् (शास्) अनुशिष्टौ शिष ४६८ वद्रूपाणि। ष्यावहि ष्यामहि। १०१३ वचंक् (वच्) भाषणे। ___१०१५ सस्तुक् (संस्त्) स्वपने। १ वावेच्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। । १ सासंस्त्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ सासंस्त्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । २ वावच्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वावच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | | ३ सासंस्त्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यामहै। यावहै यामहै। ४ अवावच्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि । ४ असासंस्त्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अवावचिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि १ ५ असासंस्तिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ वावचाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमह | ६ वावासका को कोकाटने का काम | ६ सासंस्ताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वावचाम्बभूव वावचामास । सासंस्ताञ्चके सासंस्तामास ।। ७ वावचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | " छ | ७ सासंस्तिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। ८ वावचिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ सासंस्तिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावचिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे । ९ सासंस्तिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवावचिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० असासंस्तिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०१४ मृजौक् (मृज्) शुद्धौ। १०१६ विदक् (विद्) ज्ञाने। १ मरीमृज्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। | १ वेविद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मरीमृज्येत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। । २ वेविद्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ मरीमृज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | | ३ वेविद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अमरीमृज्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि ४ अवविद्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यामहि । यामहि । ५ अमरीमृजिष्ट षाताम् षत, ष्ठाः षाथाम् इद्दवम् ध्वम. षि | ५ अवविदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम् ध्वम, षि ष्वहि, महि। ष्वहि, महि। ६ मरीमृजाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ६ वेविदाशके क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे मरीमृजाञ्चके मरीमृजामास । वेविदाम्बभूव वेविदामास । ७ मरीमृजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ वेविदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ वेविदिता" से रः, से साथे ध्वे, हे स्वहे स्महे । महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy