________________
506
धातुरत्नाकर तृतीय भाग २५७ च्युत (च्युत्) आसेचने।
२५९ स्चुत् (श्चुत् ) क्षरणे। १ चोच्युत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ चोश्चत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोच्युत्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चोश्चत्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चोच्युत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै
| ३ चोश्चत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै।
___यावहै यामहै। ४ अचोच्युत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
४ अचोश्चत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
यामहि । ५ अचोच्युतिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि।
५ अचोचतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि
ष्वहि, महि। ६ चोच्युताम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चोच्युताके चोच्युतामास ।
६ चोचतामास सतुः सुः सिथ सथुः स स सिव सिम ७ चोच्युतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि,
__ चोचताम्बभूव चोचताञ्चक्रे । महि।
७ चोचतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चोच्युतिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
८ चोचतिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चोच्युतिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे. ष्ये व्यावहे | ९ चोचतिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये घ्यावहे ध्यामहे ।
ष्यामहे । १० अचोच्युतिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
| १० अचोश्चतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये
ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। २५८ चुत् (चुत्) क्षरणे।
२६० स्च्युत् (स्च्युत्) क्षरणे। १ चोचुत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चोश्च्युत्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाचुत्येत याताम् रन्, थाः याथाम् ध्वम. य वहि महि। २ चोश्च्युत्येत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। ३ चोचुत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै |
| ३ चोश्च्युत्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै
यावहै यामहै। यावहै यामहै। ४ अचोचुत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
| ४ अचोश्च्युत्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये
यावहि यामहि । यामहि । ५ अचोचुतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अचाश्च्यु
५ अचोश्च्युतिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि, महि।
वहि, महि। ६ चोचुताञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे
६ चोश्च्युतामास सतुः सुः सिथ सथुः स स सिव सिम चोचुताम्बभूव चोचुतामास ।
__ चोश्च्युताम्बभूव चोश्च्युताञ्चक्रे ।
| ७ चोश्च्युतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ चोचुतिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।
महि। ८ चोचुतिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
८ चोश्च्युतिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुतिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोश्च्यतिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे ।
ष्यामहे । १० अचोचुतिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचोश्च्युतिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org