SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 505 २५३ श्रोण (श्रोण) संघाते। २५५ पै” (पैण) गतिप्रेरणश्लेषणेषु। १ शोश्रोण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ पेपैण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शोश्रोण्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ पेपैण्येत याताम रन था: याथाम ध्वम य वहि महि। 3 शोश्रोणयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पेपैणयताम येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अशोश्रोण्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि ४ अपेपैण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशोश्रोणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | यामहि । ष्वहि, महि। | ५ अपेपैणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ शोश्रोणाचक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कवहे कमहे | ष्वहि, महि। शोश्रोणाम्बभूव शोश्रोणामास । ६ पेपैणाञ्चके काते क्रिरे कृषे काथे कढवे के कवहे कमहे ७ शोश्रोणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | पेपैणाम्बभूव पेपैणामास । महि। ७ पेपैणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ शोश्रोणिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पेपैणिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शोश्रोणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ पेपैणिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशोश्रोणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपेपैणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि ष्यामहि। ष्यावहि ष्यामहि। २५४ श्लोण (श्लोण) संघाते। २५६ चितै (चित्) संज्ञाने। १ शोश्लोण्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | | १ चेचित्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोश्लोण्येत याताम् रन्, था: याथाम् ध्वम, य वहि महि। | २ चेचित्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ शोश्लोण्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै ३ चेचित्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशोश्लोण्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये | यावहि यामहि । ४ अचेचित्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अशोश्लोणिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचेचितिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शोश्लोणाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, शोश्लोणाञ्चके शोश्लोणामास । ६ चेचिताञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ७ शोश्लोणिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, चेचिताम्बभूव चेचितामास । महि। | ७ चेचितिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ शोश्लोणिता"रौर: से साथे ध्वे. हे स्वहे स्महे । | ८ चेचितिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शोश्लोणिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चेचितिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे । १० अशोश्लोणिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, | १० अचेचितिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy